________________
पुण्डरीक
॥१५९॥
४
८
१२
BDD0DXXXXX A0000
2000000
( स्वयंवरमष्टप:- ) चंद्रोदये शीततरं दिनेऽपि मुक्तातिं मोहकरं भवेऽपि
चित्रप्रेदं चातिविचित्ररूपं नेत्रातिथिं मण्डपमेष चक्रे ॥ १८७॥ ( विद्याधरेन्द्राः— ) यावत् कुमारः स तु मण्डपान्तर्बभूवंवीक्षां ललितोत्पलाक्षः । हृष्टान् निविष्टान् कनकासनेषु विद्याधरेन्द्रान् मुदितो ददर्श ॥ १८८ ॥
( वसन्तसेनमित्रम् ) पुरः परिक्रम्य स वेत्रिवाचा निर्दिष्टपूर्वे गुरुविष्टेंरेऽथ ।
स्पष्टप्रभो राजसुतो निविष्टः स्वकीयमित्रेण सशोभपृष्ठैः ॥ १९०॥
शृङ्गारपीयूषपयोमुचोऽस्य प्रभम्भसा श्रीरिपुमल्लहर्षः ।
Jain Education International
कल्पद्रुवद् वृद्धिमगात् तथाऽन्यराज्ञां प्रतापोऽग्निरिवोपशान्तः ॥१९१॥ ( संगीतम् — ) इतो मृदङ्गध्वनिमन्द्रसान्द्रमुन्निद्र नीरन्ध्रपुरन्ध्रिगीतम् ।
आकर्ण्य कर्णप्रमदप्रदं द्रागुत्कर्णितैर्भूपतिभिर्बभूवे ॥१९२॥ [ तावच -
( धनुः - ) महोऽधिकं तत्र महोत्सवेन महाधनुः प्रौढविमानरूढम् ।
आनीय चोत्तार्य ततो भाग्यैस्तद् मण्डितं मण्डपमध्यभागे ॥ १९३॥ ( राजपुत्री लीलावती - ) ततो द्वितीयाद् महतो विमानात् सौख्यात् सखीभिर्विहिताऽवलम्बा । लीलालुलन्नीलपयोजनेत्रा लीलावती राजसुतोत्ततार ॥ १९४॥
१ दिनेऽपि चन्द्रोदयः, मुक्ताङ्कितत्वेऽपि भवे मोहकरत्वम् — एतदेव मण्डपस्य चित्रप्रदत्वम् । चन्द्रोदयः -- चन्द्रस्य उदय भाषायाम् - चंदवावा, मुक्ता:--मौक्तिकानि, मुक्तात्मानो वा । २ वीक्षांबभूष - कवेः स्वातन्त्र्यमेतत् । ३ प्रतीहारवाचा । ४ महति आसने । ५ शोभासहितं पृष्टं यस्य सः । ६ अम्भो ह्रिद्रुमं वृद्धिमुपनयति, अग्नि च उपशमयति-- अत्राऽपि प्रभाम्भसा एवमेव अनुकृतम् ।
For Private & Personal Use Only
spape
6888
चरित्रम्
सर्ग: ५
।। १५९ ।।
www.jainelibrary.org