SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१५९॥ ४ ८ १२ BDD0DXXXXX A0000 2000000 ( स्वयंवरमष्टप:- ) चंद्रोदये शीततरं दिनेऽपि मुक्तातिं मोहकरं भवेऽपि चित्रप्रेदं चातिविचित्ररूपं नेत्रातिथिं मण्डपमेष चक्रे ॥ १८७॥ ( विद्याधरेन्द्राः— ) यावत् कुमारः स तु मण्डपान्तर्बभूवंवीक्षां ललितोत्पलाक्षः । हृष्टान् निविष्टान् कनकासनेषु विद्याधरेन्द्रान् मुदितो ददर्श ॥ १८८ ॥ ( वसन्तसेनमित्रम् ) पुरः परिक्रम्य स वेत्रिवाचा निर्दिष्टपूर्वे गुरुविष्टेंरेऽथ । स्पष्टप्रभो राजसुतो निविष्टः स्वकीयमित्रेण सशोभपृष्ठैः ॥ १९०॥ शृङ्गारपीयूषपयोमुचोऽस्य प्रभम्भसा श्रीरिपुमल्लहर्षः । Jain Education International कल्पद्रुवद् वृद्धिमगात् तथाऽन्यराज्ञां प्रतापोऽग्निरिवोपशान्तः ॥१९१॥ ( संगीतम् — ) इतो मृदङ्गध्वनिमन्द्रसान्द्रमुन्निद्र नीरन्ध्रपुरन्ध्रिगीतम् । आकर्ण्य कर्णप्रमदप्रदं द्रागुत्कर्णितैर्भूपतिभिर्बभूवे ॥१९२॥ [ तावच - ( धनुः - ) महोऽधिकं तत्र महोत्सवेन महाधनुः प्रौढविमानरूढम् । आनीय चोत्तार्य ततो भाग्यैस्तद् मण्डितं मण्डपमध्यभागे ॥ १९३॥ ( राजपुत्री लीलावती - ) ततो द्वितीयाद् महतो विमानात् सौख्यात् सखीभिर्विहिताऽवलम्बा । लीलालुलन्नीलपयोजनेत्रा लीलावती राजसुतोत्ततार ॥ १९४॥ १ दिनेऽपि चन्द्रोदयः, मुक्ताङ्कितत्वेऽपि भवे मोहकरत्वम् — एतदेव मण्डपस्य चित्रप्रदत्वम् । चन्द्रोदयः -- चन्द्रस्य उदय भाषायाम् - चंदवावा, मुक्ता:--मौक्तिकानि, मुक्तात्मानो वा । २ वीक्षांबभूष - कवेः स्वातन्त्र्यमेतत् । ३ प्रतीहारवाचा । ४ महति आसने । ५ शोभासहितं पृष्टं यस्य सः । ६ अम्भो ह्रिद्रुमं वृद्धिमुपनयति, अग्नि च उपशमयति-- अत्राऽपि प्रभाम्भसा एवमेव अनुकृतम् । For Private & Personal Use Only spape 6888 चरित्रम् सर्ग: ५ ।। १५९ ।। www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy