SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ण्डरीक-8 चरित्रम्. १८०|| १५८॥ POOOOO00000000000000000000000000000000000000000 (स्वयंवरागतनृपाणां सत्कार:-) ततोऽपवाय स्वसभाजनेभ्यो वसन्तसेनस्य सभाजनाय। स प्रेरयद् भूभ्रमसंभ्रमेण महीमहेन्द्रो मणिचूलवीरम् ॥ नरेशनिर्देशमथो विचिन्त्य तदा मुदा पाणितले विलम्ब्य । सर्गः-५ वसन्तसेनं मणिचूलवीरो गृहेऽर्घ्यदानाय निनाय शीघ्रम् ॥१८१॥ (वसन्तसेनमित्रप्राप्तिः-) ततः कुमारोऽमरशेख(ष)रोऽपि प्राणप्रियं लोचनगोचरस्थम । __ हसन्तमालोक्य वसन्तसेनं मुदोस्थितोऽयं सहसाऽऽलिलिङ्ग ॥१८२॥ [ तदा चकुमारचित्तेन वसन्तचित्ते वसन्तचित्तेन कुमारचित्ते । स्वयं त्वभुक्तं चिरचितं साक् संढौकितं शैत्यमपूर्व भोज्यम् ॥ १८३॥ ( मित्रयोः संभाषणम्-) मित्रेण पृष्टोऽथ वसन्तसेनो वृत्तं निजं ह्याविरहात् समग्रम् । मन्त्राप्ति-राजागाजजीवदानप्रभृत्यवादीत् प्रमदप्रदायि ॥१८४॥ ततो वसन्तेन युतं कुमारमसिस्नपद् मङ्गल-गानपूर्वम् । कोटीर-हारा-ऽङ्गन्द-हीरमुद्रादिभिः स वीरस्तमलंचकार ॥१८॥ (प्रतीहारो नृसिंहः-) ततः प्रतीहारवरो नृसिंहः पट्टाश्चमानीय जगाद वीरम् ।। विधाय माङ्गल्यविधीन् समग्रानारोप्यतामत्र कुमारराजः ॥१८६॥ (विस्मितं चेत:-) वसन्तसेनादिभिरन्वितोऽयं तुरंगमारुह्य तदा चचाल । क्वाऽहं क्व वैतात्यनगः क्व चेदं विचिन्तयन् विस्मितचेतसैवम् ॥१८७॥ [ इतश्च१ सभाजन पूजनम् । २ स्नपयामास । ३ भूषयामास । ४॥१५८॥ 000000000000000000000000000000000000.00 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy