________________
ण्डरीक-8
चरित्रम्.
१८०||
१५८॥
POOOOO00000000000000000000000000000000000000000
(स्वयंवरागतनृपाणां सत्कार:-) ततोऽपवाय स्वसभाजनेभ्यो वसन्तसेनस्य सभाजनाय।
स प्रेरयद् भूभ्रमसंभ्रमेण महीमहेन्द्रो मणिचूलवीरम् ॥ नरेशनिर्देशमथो विचिन्त्य तदा मुदा पाणितले विलम्ब्य ।
सर्गः-५ वसन्तसेनं मणिचूलवीरो गृहेऽर्घ्यदानाय निनाय शीघ्रम् ॥१८१॥ (वसन्तसेनमित्रप्राप्तिः-) ततः कुमारोऽमरशेख(ष)रोऽपि प्राणप्रियं लोचनगोचरस्थम ।
__ हसन्तमालोक्य वसन्तसेनं मुदोस्थितोऽयं सहसाऽऽलिलिङ्ग ॥१८२॥ [ तदा चकुमारचित्तेन वसन्तचित्ते वसन्तचित्तेन कुमारचित्ते ।
स्वयं त्वभुक्तं चिरचितं साक् संढौकितं शैत्यमपूर्व भोज्यम् ॥ १८३॥ ( मित्रयोः संभाषणम्-) मित्रेण पृष्टोऽथ वसन्तसेनो वृत्तं निजं ह्याविरहात् समग्रम् ।
मन्त्राप्ति-राजागाजजीवदानप्रभृत्यवादीत् प्रमदप्रदायि ॥१८४॥ ततो वसन्तेन युतं कुमारमसिस्नपद् मङ्गल-गानपूर्वम् ।
कोटीर-हारा-ऽङ्गन्द-हीरमुद्रादिभिः स वीरस्तमलंचकार ॥१८॥ (प्रतीहारो नृसिंहः-) ततः प्रतीहारवरो नृसिंहः पट्टाश्चमानीय जगाद वीरम् ।।
विधाय माङ्गल्यविधीन् समग्रानारोप्यतामत्र कुमारराजः ॥१८६॥ (विस्मितं चेत:-) वसन्तसेनादिभिरन्वितोऽयं तुरंगमारुह्य तदा चचाल ।
क्वाऽहं क्व वैतात्यनगः क्व चेदं विचिन्तयन् विस्मितचेतसैवम् ॥१८७॥ [ इतश्च१ सभाजन पूजनम् । २ स्नपयामास । ३ भूषयामास ।
४॥१५८॥
000000000000000000000000000000000000.00
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org