SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१५७॥ ४ १२ ∞∞∞∞∞∞000000000000d ( स्वीया नगरी - ) समीपमेतां नगरीं समेतां विज्ञाय साश्वर्यमना वतंसः । उत्थाय विस्तार्य विलोचने स्वे जगाद सौत्सुक्यवचांसि हर्षात् ॥ १७२ ॥ [ तथाहिरिरिदेवगृहध्वजमाला भान्ति विनिर्मलकान्तिविशालाः । धर्मनृपस्य भटैरिव सारा धूता अभ्यासिभिरसिधारा ॥ १७३॥ [ अतः - प्रासादाः स्फुरदुरुकान्तिहेमकुम्भैः शोभन्ते मरुजश्रवैर्मदप्रदेश्व । पापारिप्रहतमुदा प्रहस्तला लें किं योधाः सुकृतमहीभुजो हसन्तः ॥ १७४॥ अहो ! अग्रतो दृश्यते राजधामें मरुमार्गगच्छत्सुवर्णैघधाम । हिमाद्रिं प्रति स्पर्धया पिङ्गगाङ्ग-प्रवाहस्य कीर्त्येव मेरुदृढाङ्गः ॥ १७२ ॥ गजगजितजित सिन्धुपतिं भटशस्त्रततिस्खलद्गतिम् । ननु राजगृहाजिरमत्र वरं प्रविभाति जगज्जन चित्रकरम् ॥ १७६ ॥ Jain Educationemational ( राजपर्यंत् – ) वसन्तसेने वदतीत्थमेतद् विमानमागादुपराज पर्षत् । शीघ्रं समुत्तीर्य ततस्त्रयोऽपि नेमुर्नृपं विस्मयसस्मितास्यैम् ॥ १७७॥ (नृपचिन्ता - ) कुमारवृत्ते मणिचूलवीर - प्रज्ञापितेऽसौ रिपुमल्लराजः । व्यचिन्तयच्छत्रु विनाशविद्या - पूजाकृतेऽनेन सुतो गृहीतः ॥१७८॥ तोsanisi भुजवीर्यमत्तो रिपुर्विजेयः कथमेष एव । चिन्ताऽथवा कात्र सदैव देवमेव प्रमाणं हि भवे भवेऽस्मिन् ॥ १७९ ॥ १ चन्द्रावतंसः। २ रिरिः-धातुविशेषः । ३ अलमर्थे ' लम्' इति ज्ञायते । ४ अत्र लोके राजधाम - मेरुपर्वतयोः साम्यम् । ५ सूर्यगतम् । ६ राजपर्षत्समीपम् । ७ विशेषणम्, क्रियाविशेषणं वा । ८ मम सकाशात् । For Private & Personal Use Only 888888 चरित्रम्सर्ग: ५ ॥१५७॥ Painelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy