________________
पुण्डरीक
॥१५७॥
४
१२
∞∞∞∞∞∞000000000000d
( स्वीया नगरी - ) समीपमेतां नगरीं समेतां विज्ञाय साश्वर्यमना वतंसः ।
उत्थाय विस्तार्य विलोचने स्वे जगाद सौत्सुक्यवचांसि हर्षात् ॥ १७२ ॥ [ तथाहिरिरिदेवगृहध्वजमाला भान्ति विनिर्मलकान्तिविशालाः ।
धर्मनृपस्य भटैरिव सारा धूता अभ्यासिभिरसिधारा ॥ १७३॥ [ अतः - प्रासादाः स्फुरदुरुकान्तिहेमकुम्भैः शोभन्ते मरुजश्रवैर्मदप्रदेश्व ।
पापारिप्रहतमुदा प्रहस्तला लें किं योधाः सुकृतमहीभुजो हसन्तः ॥ १७४॥ अहो ! अग्रतो दृश्यते राजधामें मरुमार्गगच्छत्सुवर्णैघधाम ।
हिमाद्रिं प्रति स्पर्धया पिङ्गगाङ्ग-प्रवाहस्य कीर्त्येव मेरुदृढाङ्गः ॥ १७२ ॥
गजगजितजित सिन्धुपतिं भटशस्त्रततिस्खलद्गतिम् ।
ननु राजगृहाजिरमत्र वरं प्रविभाति जगज्जन चित्रकरम् ॥ १७६ ॥
Jain Educationemational
( राजपर्यंत् – ) वसन्तसेने वदतीत्थमेतद् विमानमागादुपराज पर्षत् ।
शीघ्रं समुत्तीर्य ततस्त्रयोऽपि नेमुर्नृपं विस्मयसस्मितास्यैम् ॥ १७७॥
(नृपचिन्ता - ) कुमारवृत्ते मणिचूलवीर - प्रज्ञापितेऽसौ रिपुमल्लराजः ।
व्यचिन्तयच्छत्रु विनाशविद्या - पूजाकृतेऽनेन सुतो गृहीतः ॥१७८॥ तोsanisi भुजवीर्यमत्तो रिपुर्विजेयः कथमेष एव ।
चिन्ताऽथवा कात्र सदैव देवमेव प्रमाणं हि भवे भवेऽस्मिन् ॥ १७९ ॥
१ चन्द्रावतंसः। २ रिरिः-धातुविशेषः । ३ अलमर्थे ' लम्' इति ज्ञायते । ४ अत्र लोके राजधाम - मेरुपर्वतयोः साम्यम् । ५ सूर्यगतम् । ६ राजपर्षत्समीपम् । ७ विशेषणम्, क्रियाविशेषणं वा । ८ मम सकाशात् ।
For Private & Personal Use Only
888888
चरित्रम्सर्ग: ५
॥१५७॥
Painelibrary.org