SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ అ ॥१५६॥ ४ యeacoconducted00000000ccccccccccc0000 ( मणिचूलवीरो बभाषे-) विहायसा गच्छति सद्विमाने वीरो बभाषे रिपुमल्लपुत्रम् । स्वयंवरायातनृपाय॑हेतोय॑लोकयत् त्वां स यदा पिता ते ॥१६४॥ त्वदङ्गरक्षैः शयनीयमओभूयेक्षितं तत् त्वयका नु हीनम् । हृतो हृतो राजसुतो हि केने-त्यारावमुच्चैर्विदधुस्ततस्ते ॥१६५॥ त्वद्विप्रयोगाच विराईकृत्याद् व्यग्रं नृपं वीक्ष्य मया बभाषे। स्वामिन् ! अहं ते तनयं निरीक्ष्याऽऽनेष्यामि तत् त्वं भव सुप्रसन्नः ॥१६६॥ (धूमध्वजो नृपः सपरिवार:-) एवं निगद्य प्रचचाल सद्यस्ततोऽहमद्राक्षमितः प्रयान्तम् । धूमध्वजं पद्म-महेन्द्र-सूर-भीमयुतं स्वामिनमुत्तरस्याः ॥१६७॥ एनं प्रणम्याऽथ मयेति पृष्टं किं कुत्र दृष्टो रिपुमल्लपुत्रः । पद्मोऽवदत् तत्सदृशोऽस्ति शूलिशैलस्य शृङ्गे मृतवद् वराकः ॥१६८॥ हतः कुमारः कथमेभिरेवं विचारयन् वेगभरादिहाऽऽगाम् । __ वसन्तसेनेन तु सेवितं त्वां दृष्ट्वाऽस्मि हृष्टः परिपूर्णभावः ॥१६९॥ (भूमध्वजो वैरी-) चन्द्रावतंसोऽवददुत्सुकोऽहं ज्ञातं हि धूमध्वजभूप एषः । पूर्व रिपुस्तन्मम देहपीडा कृतेदमुप्तं हि विरोधबीजम् ॥१७०॥ एवं तदालापपरायणस्य चन्द्रावतंसस्य विलोचनाये। पुरी परीता फल-पुष्प-वृक्षैर्वभूव भूक्लभनन्दनस्य ॥१७१।। १ आसवः कलकलः। २ विरहकृत्वात् । 060ooooooooooooooooooooooooooooo ॥१५६॥ Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy