SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक হিমু, ॥१५५|| सर्गः-५ 00000000000000000000000000000000000000000000000000 स कल्पवृक्षः स तु कामधेनुश्चिन्तामणिः सैष सुधा स एव । योऽनेकदुःखाकुलजन्तुजातोपकारकारी दृढधर्मधारी ॥१५६॥ ( वसन्तसेनो जगाद-) वसन्तसेनो हृदयप्रमोदसुधागिरं साधुगिरं जगाद। नरेशसूनो! बहुदुःखदीनोऽप्यहं त्वयैवोपकृतोऽग्रतोऽपि ॥१५७॥ यथा नरः कोमलकल्पवृक्षच्छायासु तृप्तश्च गतश्रमः स्यात्।। अहं तथा तद्वचनैः सुशीतैर्मन्मित्रवार्तासहितैः प्रहृष्टः ॥१५८॥ प्राणाधिकं यद् भवता वयस्यं प्रकाश्य दत्तं मम जीवितव्यम् । महोपकारो विहितः स एव परात्मवद् दर्शयता तमेवम् ॥१५९॥ (योम्नि विमानम्-) इत्याप्तमौनेऽथ वसन्तसेने व्योमाङ्गणे निर्मलकान्तकान्ति । प्रादुर्बभूवाद्भुतमेकमुच्चैविमानमाश्चर्यकर पुरस्तात् ॥१३०॥ नरो विनिर्गत्य विमानमध्यात्-चन्द्रावतंसं प्रणनाम भक्त्या । क्षेमोऽस्ति भो! भो! मणिचूलवीर ! तदा मुदा तं सहसा स आह ॥१६ चन्द्रावतंसो मणिचूलपृष्टो वृत्तं समाख्याय निजं समग्रम् । वसन्तसेनं कृतजीवदानं निर्दिश्य स स्वेन समं निनाय ॥१६२॥ वसन्तसेनं स्वकरे गृहीत्वा विमानमारूरुहदादितोऽथ । स्वयं समारुह्य ततश्चचाल कुमारराजो मणिचूलयुक्तः ॥१६॥ १ या सुधां गिरति ताम्। २ आरोहणं कारयामास । >0000000000000000000000000000000000000000000000000% ॥१५५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy