________________
पुष्टरीक
चरित्रम्.
॥१५
सर्गः-५
2000000000000000000000000000000000000000000000000
(चापधरो नरो धृतः-) स्नानं वितन्वन् धनुषो गुणोत्थं टङ्कारमाकर्ण्य जवाकुलोऽसौ।
तत्रागतश्चापधरं नरं तं विलोक्य धृत्वा स्वपुरी निनाय ॥१४८॥ तं राजपुत्रं स्वगृहे विमुच्य चापं गृहीत्वा मणिचूलवीरः ।
गत्वा सभायां रिपुमल्लवीरं नत्वा सहर्षः समुपाविवेश ॥१४९॥ (राज्ञाश्चन्ता, तन्निरासश्च-) राजा धनुः प्रौढधनुःप्रभाढयं वीक्ष्याऽवदत् कोऽपि बली न तादृक् ।
कोटौं' समारोप्य गुणं हि योऽस्य करोति मे कोटिगुणं प्रमोदम् ॥१५॥ उक्त्वेति मौनस्थममुं सचिन्तं दृष्ट्रा वभाषे मणिचूलवीर।
भूत्वोपकर्ण नृपतिस्तदैव हृष्टो नेरन्द्रान् सहसाऽऽजुहाव ॥१५॥ (विवाहयोग्या सामग्री-)उपस्कर तत्र विवाहयोग्यं भूभीपतौ कारयति प्रकामम् ।
रात्रौ स्वसौधाग्रगचन्द्रशालां संश्रित्य चन्द्रेऽभ्युदितेऽस्मि सुप्तः ॥१५२॥ (राजपत्रहरणम्-) केनाऽपि विद्याधरपॉशनेन विहायसव व्रजताऽस्मि ।
हृत्वाऽग्रवैरादिह शैलशृङ्गे संकीलितो विस्मृतसर्वविद्यः ॥१५३॥ ततोऽतिपीडाभरतो न वैरी सम्यग् मयाऽलक्ष्यत यद्यपीह ।
संजीवितोऽहं त्वयका तथाऽपि ज्ञात्वा करिष्यामि रिपुं प्रशान्तम् ॥१५४॥ स्पृहाविहीनस्य च जीवदातस्तवोपकारादनृणो न हि स्याम् ।
कृत्वा कृपां धन्य ! तथाऽपि किञ्चित् याचस्व मां पुण्यनिधिं कुरुष्व ॥१५॥ [ यतः१ धनुषः-अप्रभागे । २ आकारयामास । ३ पशिनो नीचः ।
30000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOK
॥१५४॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org