SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पुष्टरीक चरित्रम्. ॥१५ सर्गः-५ 2000000000000000000000000000000000000000000000000 (चापधरो नरो धृतः-) स्नानं वितन्वन् धनुषो गुणोत्थं टङ्कारमाकर्ण्य जवाकुलोऽसौ। तत्रागतश्चापधरं नरं तं विलोक्य धृत्वा स्वपुरी निनाय ॥१४८॥ तं राजपुत्रं स्वगृहे विमुच्य चापं गृहीत्वा मणिचूलवीरः । गत्वा सभायां रिपुमल्लवीरं नत्वा सहर्षः समुपाविवेश ॥१४९॥ (राज्ञाश्चन्ता, तन्निरासश्च-) राजा धनुः प्रौढधनुःप्रभाढयं वीक्ष्याऽवदत् कोऽपि बली न तादृक् । कोटौं' समारोप्य गुणं हि योऽस्य करोति मे कोटिगुणं प्रमोदम् ॥१५॥ उक्त्वेति मौनस्थममुं सचिन्तं दृष्ट्रा वभाषे मणिचूलवीर। भूत्वोपकर्ण नृपतिस्तदैव हृष्टो नेरन्द्रान् सहसाऽऽजुहाव ॥१५॥ (विवाहयोग्या सामग्री-)उपस्कर तत्र विवाहयोग्यं भूभीपतौ कारयति प्रकामम् । रात्रौ स्वसौधाग्रगचन्द्रशालां संश्रित्य चन्द्रेऽभ्युदितेऽस्मि सुप्तः ॥१५२॥ (राजपत्रहरणम्-) केनाऽपि विद्याधरपॉशनेन विहायसव व्रजताऽस्मि । हृत्वाऽग्रवैरादिह शैलशृङ्गे संकीलितो विस्मृतसर्वविद्यः ॥१५३॥ ततोऽतिपीडाभरतो न वैरी सम्यग् मयाऽलक्ष्यत यद्यपीह । संजीवितोऽहं त्वयका तथाऽपि ज्ञात्वा करिष्यामि रिपुं प्रशान्तम् ॥१५४॥ स्पृहाविहीनस्य च जीवदातस्तवोपकारादनृणो न हि स्याम् । कृत्वा कृपां धन्य ! तथाऽपि किञ्चित् याचस्व मां पुण्यनिधिं कुरुष्व ॥१५॥ [ यतः१ धनुषः-अप्रभागे । २ आकारयामास । ३ पशिनो नीचः । 30000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOK ॥१५४॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy