________________
पुण्डरीक
॥१५३॥
४
१२
सुवर्णलावण्यगुणौघरत्ननिधिं शरीरं किल वीक्ष्य तस्याः ।
प्राकारवद् यौवनमेष कृत्वा वेधाः स्मरं यामिकवद् मुमोच ॥ १४१ ॥ ( विशाल कीर्ति ज्योतिर्वित - ) भूपः सुतां रूपयुतां विलोक्य ज्योतिर्विदं तत्र विशलकीर्तिम् । पप्रच्छ स स्वच्छमना वरोऽस्याः कः स्यादतोऽसाववद् विचार्य ॥ १४२ ॥ ( कनकान्तरीपे द्वीपे पद्मावती) राजन् । समुद्रे कनकान्तरीपे पद्मावती तिष्ठति तत्र देवी । तद्गेह मध्येऽस्ति धनुः प्रचण्डमदृश्यरूपं धरणेन्द्रमुक्तम् ॥१४३॥
प्रादुर्भवन्निर्मलशीललीला लीलावती तद्दुहिता स्वसा मे ॥ १४०॥
( दिव्यं धनुः — ) तत्रोपवासत्रय-भूमिशय्या - ब्रह्मव्रतस्थस्य नरस्य दृश्यम् ।
( पुत्रीवर योग्यता — ) ( मणिचूलो वीरः - )
Jain Education International
भवेद् विगृह्याऽथ धनुस्तु दिव्यं तन्मण्डनीयं वरमण्डपेऽत्र ॥ १४४ ॥ कोदण्डदण्डं किल यो व्युदस्य कोटौ गुणं स्थापयिता बलेन ।
धन्यः स कन्यां तव भूमिभर्तललावतीं स्वीयकरे ग्रहीता ॥ १४५ ॥ ज्योतिर्विदो वाक्यमिदं निशम्य दिदेश राजा मणिचूलवीरम् ।
स तत्र गत्वा विधिवद् धनुस्तद् नीत्वा चचालाथ विमानरूढः ॥ १४६ ॥ ( लक्ष्मीपुरम् — ) आगार्नेसौ दिव्यधनुस्तदेव लक्ष्मीपुरस्योपवनान्तराले ।
कर्पूरवृक्षस्य तले विमुच्य वाप्यां स्वयं स्नानकृते जगाम ॥ १४७॥
१ यामिक:- प्रहरी - भाषायाम् पहेरो देनार। २ पु० ' तन्मण्डलीयं ' इति । ३ ' वनस्य इति ' पु०४ आगच्छन् ।
For Private & Personal Use Only
2000000
चरित्रम्. सर्ग: ५
॥१५३॥
www.jainelibrary.org