SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥१५३॥ ४ १२ सुवर्णलावण्यगुणौघरत्ननिधिं शरीरं किल वीक्ष्य तस्याः । प्राकारवद् यौवनमेष कृत्वा वेधाः स्मरं यामिकवद् मुमोच ॥ १४१ ॥ ( विशाल कीर्ति ज्योतिर्वित - ) भूपः सुतां रूपयुतां विलोक्य ज्योतिर्विदं तत्र विशलकीर्तिम् । पप्रच्छ स स्वच्छमना वरोऽस्याः कः स्यादतोऽसाववद् विचार्य ॥ १४२ ॥ ( कनकान्तरीपे द्वीपे पद्मावती) राजन् । समुद्रे कनकान्तरीपे पद्मावती तिष्ठति तत्र देवी । तद्गेह मध्येऽस्ति धनुः प्रचण्डमदृश्यरूपं धरणेन्द्रमुक्तम् ॥१४३॥ प्रादुर्भवन्निर्मलशीललीला लीलावती तद्दुहिता स्वसा मे ॥ १४०॥ ( दिव्यं धनुः — ) तत्रोपवासत्रय-भूमिशय्या - ब्रह्मव्रतस्थस्य नरस्य दृश्यम् । ( पुत्रीवर योग्यता — ) ( मणिचूलो वीरः - ) Jain Education International भवेद् विगृह्याऽथ धनुस्तु दिव्यं तन्मण्डनीयं वरमण्डपेऽत्र ॥ १४४ ॥ कोदण्डदण्डं किल यो व्युदस्य कोटौ गुणं स्थापयिता बलेन । धन्यः स कन्यां तव भूमिभर्तललावतीं स्वीयकरे ग्रहीता ॥ १४५ ॥ ज्योतिर्विदो वाक्यमिदं निशम्य दिदेश राजा मणिचूलवीरम् । स तत्र गत्वा विधिवद् धनुस्तद् नीत्वा चचालाथ विमानरूढः ॥ १४६ ॥ ( लक्ष्मीपुरम् — ) आगार्नेसौ दिव्यधनुस्तदेव लक्ष्मीपुरस्योपवनान्तराले । कर्पूरवृक्षस्य तले विमुच्य वाप्यां स्वयं स्नानकृते जगाम ॥ १४७॥ १ यामिक:- प्रहरी - भाषायाम् पहेरो देनार। २ पु० ' तन्मण्डलीयं ' इति । ३ ' वनस्य इति ' पु०४ आगच्छन् । For Private & Personal Use Only 2000000 चरित्रम्. सर्ग: ५ ॥१५३॥ www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy