SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥१५२॥ ४ १२ सुतं शिलायां बहुलोहकीलैः संकीलितं सत्पुरुषं ददर्श ॥ १३३ ॥ तं मूर्च्छितं वीक्ष्य कृपाभृतोऽयं गिरेर्झरात् साष्टशतं चलूनाम् । तेनैव मन्त्रेण ततोऽभिमन्त्रय चिक्षेप साक्षेपमनास्तदङ्गे ॥ १३४ ॥ ( मन्त्रप्रभावात् तस्य पुरुषस्य मूर्च्छापगम: - ) तन्मन्त्रपूतोदकसेकतोऽथ तुष्णींबभूवुः किल लोहकीलाः । नरोऽपि चैतन्यधरः क्षणेन प्रोत्तस्थिवानुन्मिषताक्षिपद्मः ॥ १३५ ॥ ( वरयाचनाय प्रार्थनम्-- ) कृतं विशल्यं करणं मनस्तु प्रयाच्य किंचित् कुरु मे महात्मन् ! | वसन्तसेनं विहितोपकारं वीक्ष्याऽवदत् सोऽथ कृतज्ञधुर्यः ॥१३६॥ Jain Educationemational ( तद्वत्तम्- ) ऊचे वसन्तो नहि देव ! याचे परं वद त्वं कथमेक एव । संपीडितः केन च कान्तकान्तिकायेन संसूचितभूपभावः ? ॥१३७॥ (वैताये जयन्ती - ) असौ बभाषे बहुधीरवीर ! हीराख्यवैताढ्यगिरौ समस्ति । वरीयसी निर्मलरत्नहम्यैर्गरीयसी भो ! नगरी जयन्ती ॥ १३८ ॥ ( रिपुमल्लो नृप:, रत्नमाला राज्ञी— ) तस्या नरेन्द्रो रिपुमल्लनामा कामाधिको जेतृतयाऽऽभया च । सदा मनोनर्तनरङ्गशाला भार्या तदीयाऽजनि रत्नमाला ॥१३९॥ ( तत्पुत्रः—चन्द्रावतंसोऽहम् —लीलावती मम भगिनी — ) अनेकसंग्रामजयोर्जितौजाश्चन्द्रावतंसोऽस्मि १ चलुः -- जलाञ्जलिः । भाषायाम् ' चळू' । २ करणं शरीरम् किंचित् प्रयाच्य मे मनो विशल्यं कुरु । ३ कान्त्या । सुतस्तयोस्तु । For Private & Personal Use Only चरित्रम्सर्ग: ५ ॥१५२॥ www.tinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy