________________
हुण्डरीक
चरित्रम्
॥१५श
सर्गः-५
0000000000000000000000000000000000000000000000000
( अरण्ये यतिः-) एवं विचार्य स्वमनो निवार्य मोहाद् महादुःखभराच्च भोगात् ।
गच्छन्नरण्येऽथ यतिं विलोक्य नत्वाऽऽर्थयन्निर्मलजैनदीक्षाम् ॥१२३॥ ( यतेः उपदेश:-) दीक्षोन्मुखं वीक्ष्य सुदुःखितं तं द्राग मौनमुद्रां स मुनिर्विमुच्य ।
ज्ञानांशुयुक्तोऽमलवाक्यरत्नोचयं स्वयं तस्य ददौ विहस्य ॥२७॥ हहो ! विशुद्धात्मक ! पूर्वकर्म प्रवर्तते भोगकृते गरीयः।
भुक्तेऽथ तस्मिन् व्रतभावमुक्तेर्जीवो भवेऽस्मिन् भवितैव भव्यः ॥१२८॥ ( वयस्यसंगमो भावी- कि प्रष्टुकामः स्ववयस्यसंगं त्वं विद्यसे तत् शृणु मन्त्रिपुत्र ।
दिने तृतीये कुशलस्वरूपं वेत्तासि तस्येति विलम्ब्यता तत् ॥१२९॥ किन्तु, ( यतिनिकटे द्वादशव्रत स्वीकार:-) सम्यक्त्वशैलाभ्युदितं प्रभाढ्यं तीव्रव्रतं द्वादशमतिमुच्चैः ।
श्रीजैनधर्मे भवदुःखसृष्टिकल्पान्तदं भानुनिभं गृहाण ॥१३०॥ (महामन्त्रः-) तस्या महामन्त्रममुं महाधिव्याधिप्रणाशाय परॉत्मनोश्च ।
बीजाक्षरैश्चारुभिरष्टषष्टिमितैर्युतं नित्यमतः स्मर त्वम् ॥१३१॥ ( वसन्तसेनस्य अरण्ये प्रवासः-) वसन्तसेनस्य तदोपकर्ण भूत्वा मुनिस्तं निभृतं जगाद।
अथो गुरोरंदिरजः स्वमौलो न्यस्याऽचलन्निश्चलचित्तवृत्तिः ॥१३२॥ ( कश्चित् कीलित:-1 पर षः मञ्छितः-) ततः फलवृत्तिकरो विहारपरो व्रजन्नेष पुरोऽद्विशङ्के ।
१ प्रार्थयत् । २. योग्यः । ३ जैनसंप्रदाये श्रावकाणां द्वादश व्रतानि, काव्यसंसारे सूर्या अपि द्वादश-अत एव तयोयोरपि अत्र श्लोके साम्यम्। अत्र व्रतस्य नपुंसकत्वेन द्वादशमूर्ति ' स्यात् । ४ स्व-परयोः। ५ जैनसंप्रदायप्रसिद्धो नमस्कारमन्त्रः-अष्टषष्टि-अक्षरमित एव । ६ संधार्य।
OOOOOOOoNCOXAMAX
X
NoaXNoaXNOI
४॥१५॥
Jain Educat
intematonal
For Private & Personal use only
wwindinelibrary.org