________________
N
चरित्रम्
पुण्डरीक- मित्रावलोकेन विनाऽस्य दःखदोषाकुलं लोचनपद्मयुग्मम् ।
__ संकोचमानं च तथाऽङ्गयष्टिस्तन्नालवद् नम्रतरा लुलोल ॥११९॥ पूर्वप्रशंसामुदिता इवैते द्रुतं द्रुमाश्चारुचिरोपचर्याम् ।
चक्रुः प्रसूनैः शिशिरैः समीरैर्भूमीशपुत्रस्य वयस्यदेहे ॥१२०॥ विना सखायं किल तस्य कायं मूर्छा पिशाचीव वने असन्ती।।
___ समीरहकाभिरनुप्रसूनबाणावलीभिस्तरुभिनिरासे ॥१२१॥ __ (मित्रकृतः प्रविलाप:-) संप्राप्य संज्ञां सचिवस्य पुत्रो नाऽऽलोक्य मित्रं बहुदुःखतापात् ।
स्फूर्जद्वहुस्नेहभवा हि धीरों इवोजगार प्रविलापवाचः ॥१२२॥ सेंचक्रसंमोदकरस्य दृष्टेः दोषापहस्य प्रतिभाप्रकाशात् ।
___ सूरस्य मित्रस्य वियोगतस्ते विलोकितुं विश्वमहं क्षमो न ॥१२३॥ [ यतः8न भास्करो भास्करतां प्रयाति चन्द्रत्वमप्यश्चति नैष चन्द्रः।।
दुःखाऽवनं नैव वनं करोति वियोगधातुविपरीतसृष्टेः ॥१२४॥ (मित्रवियोगतः तपसोऽभिलाषः) तस्माद् जगद् दुःखमयं समग्रं हा! मित्रहीनं त्वरितं विहाय ।।
चरामि किञ्चित् तप एव गत्वा तपोधनान्ते स्वर्तमोऽभिदाहम् ॥११॥ १ मित्रदर्शनेन। २ कमलनालवत् । ३ निरस्ता । ४ धीराः प्रविलापवाचः । ५ सूरपक्षे सच्चक्रश्चक्रवाकः, दोषा रात्री । मित्रपक्षे सच्चकं सज्जनसंघः, दोषाः दुगुणाः । दुःखाद् रक्षणम् । ७ वियोगरूपस्य विधातुः । ८ तपस्विनो निकटे । ९ निजतमोदाहकम (तमः-पापम् )
OOOOOOOOOOOOOOOOOOO SẼ
obox
२९
XNOC
॥१५॥
Jain Educatiemational
For Private & Personal use only
inelibrary.org