SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. सर्गः-५ 30000000000000000000000000000000000000000000000000000 ( वसन्तसेनो मित्रम्-) इत्थं शिशुत्वे सकलाः कलास्ता अधीयुषो भूमिभुजः सुतस्य । श्रीकान्तमन्त्रिप्रवराङ्गजेन वसन्तसेनेन बभूव सख्यम् ॥ १० ॥ ( यौवनम्-) तथाऽस्य देहे प्रससार सार-शास्त्राम्बुयुग यौवनसिन्धुिरुच्चैः। मौर्य-यथा तत् तृणवद् जगाम बाल्यं ममजाऽमलवालुकेव ॥ १०६॥ ( वसन्तक्रीडा-) वसन्तसेनेन युतोऽथ सख्या सख्याद् वसन्ते स वनाऽवनीयु । पुष्पोच्चयं भूपसुतश्चिकीर्षुर्जगाम कामाधिकधामधामी ॥ १०७ ॥ ( वृक्षाः सशोभाः-) ततोऽवनीजानिसुतो वनीजानितो विलोक्येति समृद्धशोभान् । आस्यं वयस्यस्य स जातहास्यं सलीलमूचे सहसोन्नमय्य ॥१०८|| त्वं नेत्रमित्रीकुरु मित्र! चित्र-प्रदान विशेवान् मधुनाऽधुनाऽत्र । तरून गुरुन् पल्लवपुष्पलक्षम्या मनो जनानां हरतो रयेण ॥१०९॥ तथा चैतत् प्रतिपन्नम् । ४ नाऽम्भोभोज्यभरंददाति दमयेद्-अंश्यानशत्रं दवं नो तिष्ठेद् मितकालतोऽथ दिवसं पाव वसन्तः कदा। हर्षे हेतुमकुर्वति दुमततिश्चास्मिन् समेते सदासोल्लासा किल सा तदत्र जयति प्रीतिनिराशाश्रया ||११०॥ छायाद्यायासशान्त्यै कुसुमपरिमलः कायसौरभ्यकर्ता [अन्यच्चनिष्णातान्येव तृष्णा-क्षदपशमविधावस्य नानाफलानि । धन्यो वन्योऽपि भूमीरुहनिवह इहाऽनेकलोकोपकारी । १ यत्र सिन्धुः प्रसति तत्र तृणानि, वालुकाश्च न स्थातुं शक्नुवन्ति-अत्राऽपि योवनसिन्धी प्रसरति तृणरूपं मौर्व्यम् , वालुकारूपं च बाल्यं दुरापगतमेव । २ कामाधिकतेजोयुतः। ३ बनीजान-वन्यां जातान्-वृक्षान् । ४ पश्य । ५ वसन्तेन । ६ न श्याना घनः । ७ वषा । 3000mmomosomewomamer Pancomcomooooooot ॥१४८ ॥ Jain Educationtematonal For Private & Personal Use Only nainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy