________________
चरित्रम्. सर्गः-५
30000000000000000000000000000000000000000000000000000
( वसन्तसेनो मित्रम्-) इत्थं शिशुत्वे सकलाः कलास्ता अधीयुषो भूमिभुजः सुतस्य ।
श्रीकान्तमन्त्रिप्रवराङ्गजेन वसन्तसेनेन बभूव सख्यम् ॥ १० ॥ ( यौवनम्-) तथाऽस्य देहे प्रससार सार-शास्त्राम्बुयुग यौवनसिन्धुिरुच्चैः।
मौर्य-यथा तत् तृणवद् जगाम बाल्यं ममजाऽमलवालुकेव ॥ १०६॥ ( वसन्तक्रीडा-) वसन्तसेनेन युतोऽथ सख्या सख्याद् वसन्ते स वनाऽवनीयु ।
पुष्पोच्चयं भूपसुतश्चिकीर्षुर्जगाम कामाधिकधामधामी ॥ १०७ ॥ ( वृक्षाः सशोभाः-) ततोऽवनीजानिसुतो वनीजानितो विलोक्येति समृद्धशोभान् ।
आस्यं वयस्यस्य स जातहास्यं सलीलमूचे सहसोन्नमय्य ॥१०८|| त्वं नेत्रमित्रीकुरु मित्र! चित्र-प्रदान विशेवान् मधुनाऽधुनाऽत्र ।
तरून गुरुन् पल्लवपुष्पलक्षम्या मनो जनानां हरतो रयेण ॥१०९॥ तथा चैतत् प्रतिपन्नम् । ४ नाऽम्भोभोज्यभरंददाति दमयेद्-अंश्यानशत्रं दवं नो तिष्ठेद् मितकालतोऽथ दिवसं पाव वसन्तः कदा। हर्षे हेतुमकुर्वति दुमततिश्चास्मिन् समेते सदासोल्लासा किल सा तदत्र जयति प्रीतिनिराशाश्रया ||११०॥ छायाद्यायासशान्त्यै कुसुमपरिमलः कायसौरभ्यकर्ता
[अन्यच्चनिष्णातान्येव तृष्णा-क्षदपशमविधावस्य नानाफलानि । धन्यो वन्योऽपि भूमीरुहनिवह इहाऽनेकलोकोपकारी ।
१ यत्र सिन्धुः प्रसति तत्र तृणानि, वालुकाश्च न स्थातुं शक्नुवन्ति-अत्राऽपि योवनसिन्धी प्रसरति तृणरूपं मौर्व्यम् , वालुकारूपं च बाल्यं दुरापगतमेव । २ कामाधिकतेजोयुतः। ३ बनीजान-वन्यां जातान्-वृक्षान् । ४ पश्य । ५ वसन्तेन । ६ न श्याना घनः । ७ वषा ।
3000mmomosomewomamer Pancomcomooooooot
॥१४८ ॥
Jain Educationtematonal
For Private & Personal Use Only
nainelibrary.org