________________
पुण्डरीक-8
कलास्ततोऽपि द्विगुणाः कुमारो वुबोध मारोद्वररूप एषः ॥ १०४॥ 18 ॥१४७॥४ "१ हंसलिपि २ भूतलिपि ३ र्यक्षी तथा ४ राक्षसी च बोद्धव्या, ५ उडी ६ यवनी ७ तुरुष्की ८ कीरी ९ द्राविडी च १० सिन्धविका। 8
११ मालविनी १२ नटी १३ नागरी १४ लाटलिपिः १५ पारसी च बोद्धव्या, तथा १६ अनिमित्तिका लिपि १७ श्चाणक्या १८ मौलदेवी च ॥( प्राकृतमेतत् प्रथमकर्मग्रन्थे पृ० ११-१२ टी०) समवाय -अङ्ग- प्रज्ञापनाप्रभतिग्रन्थान्तरेषु अन्यप्रकारेणाऽपि लिपेरटाददाभेदा भाविताः, ते च तत्तत्प्रन्थेभ्य एव अवसेयाः, ललितविस्तरादिबौद्धग्रन्थेषु तु लिपेर्भेदानां चतुष्षष्टिः संख्याता। आयुधविषयान् - षटत्रिंशद् युद्धभावान् । कलाश्च द्वासप्तति,ता श्चैता:- १ लेखम्, २ गणितम्, ३ रूपम, ४ नाट्यम, ५ गीतम, ६ वादितम्, ७ स्वरगतम, ८ पुष्करगतम्, ९ समतालम्, १९ धूतम्, ११ जनवादम, १२ पौरकाव्यम्, १३ अष्टापदम्, १४ दकमृत्तिकम्, १५ अत्रविधिः, १६ पानविधिः, १७ वसविधिः, १८ शयनविधिः, १९ आर्या(छन्दः ), २० प्रहेलिका, २१ मागधिका, २२ गाथा, २३ श्लोकः, २४ गन्धयुक्तिः, २५ मधुसिक्थम, २६ आभरणविधिः, २७ तरुणीप्रतिकर्म २८ स्त्रीलक्षणम, २९ पुरुषलक्षणम्, ३० हयलक्षणम, ३१ गजलक्षणम्, ३२ गोलक्षणम्, ३३ कुक्कुटलक्षणम, ३४ मिण्डकलक्षणम्, ३५ चक्रलक्षणम्, ३६ छत्रलक्षणम, ३७ दण्डलक्षणम्, ३८ असिलक्षणम, ३९ मणिलक्षणम्, ४० काकणीलक्षणम, ४१ चमलक्षणम्, ४२ चन्द्रलक्षणम्, ४३ सूर्यचरितम्, ४४ राहुचरितम, ४५ ग्रहचरितम, ४६ सौभाग्यकरम्, ४७ दौर्भाग्यकरम्, ४८ विद्यागतम्, ४९ मन्त्रगतम्, ५० रहस्यगतम्, ५१ सभास (प) म, ५२ चारम, ५३ प्रतिचारम, ५४ व्यूहम्, ५५ प्रतिव्यूहम, ५६ स्कन्धावारमानम्, ५७ नगरमानम, ५८ वस्तुमानम्. ५९ स्कन्धावारनिवेशः, ६० वस्तुनिवेशः, ६१ नगरनिवेशः, ६२ इघु-अस्त्रम, ६३ सुरूपवाद (त)म, ६४ अश्वशिक्षा, ६५ हस्तिशिक्षा,
६६ धनुर्वेद, हिरण्यपाकः ६७ सुवर्ण-मणि-धातुपाकः ६८ बाहुयुद्धम् दण्ड-मुष्टि-अस्थि-युद्धम्.-युद्धम, नियुद्धम्, युद्धाति पुद्धम्, ६९ सूत्रखेटम्, नालिका18 वृत्त-धर्म-चर्मखेटम्. ७० पत्रच्छेद्यम, कटकच्छेद्यम, ७१ सजीवम् निर्जीवम्, ७२ शकुनरूतम्"-(एतच्च समवाय-अगसूत्रमूलादा ( समिति पृष्ट ८३) अनुवादितम्, आसामर्थजिज्ञासुना समवायअङ्ग-जम्बुद्वीपप्रज्ञप्ति- राजप्रश्नीयादिटीकाः एव संविलोकनीयाः ।
४||१४७॥
000000000000000000000000000000000000000000000
Oxfor sooxxxxxxxxưONONO
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org