SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 999 ॥१४६॥ NO सा प्रेक्ष्य दध्यौ मम दोहदोऽयं ज्ञातो मनःस्थोऽपि कथं प्रियेण ॥ ९६ ॥ ( दोहदपूरणम्- ) जैनेन्द्रबिम्बेषु विधाय पूजां स्वर्णा-उन्नदानानि मुदा प्रदाय । स्वं दोहदं सर्वमिति प्रपूर्य समेत्य पप्रच्छ नृपं नतास्या ॥ ९७ ॥ ज्ञातः कथं मानसदोहदोऽयं निगद्यतां चित्रमिदं ममाऽद्य । राजाऽप्यहंकारविषेण मुक्तं युक्तं प्रशान्त्या वचनं वभाषे ॥ ९८ ॥ पुण्येन केनाऽपि हि पूर्वजानां सुरः स तुष्टः सरसस्तटे यः । . जिनेन्द्रकोटीरकरश्च कर्ण त्वद्दोहदस्तेन पुरा ममोचे ॥ ९९ ॥ सा द्यौरिव च्छन्नशशाङ्कबिम्बा सद्बुद्धिवद् गूढपरोपकारा ।। __संगुप्तपद्मा सरसीव राज-राजप्रिया गर्भयुता रराज ॥ १०० ॥ ( राशी असूत सूनुम् - ) प्राचीव सूर्य द्वितीयेव चन्द्रं चिन्तामणि रोहणभूरिवैषा। तेजोद्भुतं लोचनसेवनाऽऽभं संपूरिताशंसमसूत सूनुम् ॥ १०१॥ ( दानादिविधानम्-) तदा सदाऽऽनन्दकरं स दानं ददावदारिद्रयकरं जनेभ्यः । मुमोच गुप्तिं बहदीनतृप्तिं चकार भूपस्त्वन कारवाक्यः॥१०२॥ ( सुनोनाम अमरशेखरः- ) अस्मिन् सुते गर्भगतेऽस्य मातुर्वाञ्छा बभूवाऽमरशेखराणाम् । ततः कुमारोऽमरशेखरोऽयं पित्रा पवित्रायें इति व्यधायि ॥ १०॥ ( अष्टादशलिप्यादिकला:-) नवाङ्कभेदाद द्विगुणों लिपीस्तद् द्वैगुण्यतोऽप्यायुधयुद्धभावान् । १ 'जिनेन्द्रकोटीरकरश्च त्वद्दोहदः' इत्यन्वेयम् । २ क्वापि कॉर्थ नकारं न वक्ति। ३ अमरमुकुटानां दोहदः पूर्वोक्तः । ४ पवित्रनाभधेयः, 8 पवित्रकीर्तिर्वा । ५ अष्टादश लिपयः, ताश्च इमाः Ooooooo 5300000000000000000000000000000000000000000000 ॥१४६॥ Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy