________________
पुण्डरीक- ( भूतानन्दो भवनाधिनाथः- ) स्मितस्मितास्यो द्रुतमुजगार सुधाकिरं सोऽथ गिरं सुरेन्द्रः ।
चरित्रम्. मीतलनाथ ! भूतानन्दाभिधं मां भवनाधिनाथम् ॥७॥ ॥१४३॥
सगः-५ प्राणप्रिया मे सुरसुन्दरीति सरोवरे कौतुकतः समेता ।
कामाकुला संगमपोहमाना तवाऽपमानात् सविधं ममाऽगात् ॥७३॥ तया त्वयि क्रोधयुतः कृतोऽहं विनाशबुद्धया समुपागतोऽत्र ।
वाक्यानि ते चित्तविशोधकानि श्रुत्वा प्रशान्तः प्रकटश्च जातः ॥७७॥ अहो नारीनेत्रयोः पापित्वम्- आभ्यां कृतस्नेह इह प्रवृद्धः कलङ्कितोऽन्ते भवितेति दत्त।
___ धाता मषी नेत्रयुगे तु नार्याः संकेतयन् दक्षजनान् समग्रान् ॥८॥ धनं घनैश्चर्ययुतं सुरूपं सयौवनं ते किल वर्ततेऽपि।
__एतानि पापाय नयनतोऽहं जाने गुणायैव सतां हि संगः ॥७९॥ __(मुरकृता राजप्रशंसा--) धन्या त्रिलोक्यां तव वंशभूर्भुवयं त्वयेदं नृपते ! ततस्त्वम् ।
सुरा-ऽसुराश्चर्यकृतान्यनारी-सहोदरत्वेन महाव्रतेन ॥८॥ समग्रसौख्यप्रदधर्मभूमेभूमीश ! तेऽत्राऽप्रियमीर्शते के ? । 8१ संगम् अपि ईहमाना । २ अत्र श्लोके नारीनेत्रयोः पापित्वमेव दर्शयति-आभ्यां नारीनेत्राभ्यां कृत: स्नेह:-प्रवृद्धः सन् अन्ते इह कलड़ितो भविता
इति हेतुना विधाता समप्रान् दक्षजनान् संसूचयन नार्याः नेत्रयुगे मर्षी दयामतां दत्ते । लोकेऽपि कलाकतो जनः श्यामतामेव प्राप्नोति ।। ३ के तव अप्रियं कर्तुं समर्थाः ?।
४ ॥१४३॥
Conoccomocoonacon-c00acocoaccarocco
3000000door000000ndroondooooooooooooooooooooooooc
w.co0000000
Jain Educat
intematonal
For Private & Personal use only
imilnelibrary.org