________________
पुण्डरीक
॥१४२॥
oc
४
१२
( नृपेण कृतं प्रतिक्रमणम् ) नृपस्तदेर्यापथिकीं भणित्या क्रामन् प्रतीपं मनसैव पापात् । संक्षेपतो वन्देनकं विधाय चित्तोद्भवं भावमुवाच वाचा ॥६८॥ निरीहचित्तस्य ममेव देहं विलोक्य ताभ्यां विधृतः स्वचित्ते ।
कामो निकामं च कुकृत्यहेतुर्मिथ्याऽस्तु तद्दुष्कृतमेव मे
प्रयच्छतो बोधच्छितोऽपि संगं ममाऽङ्गेऽत्र तयाऽप्यनङ्गात् ।
यत् तामधिक्षिप्य करेण सख्याश्चित्तेऽतिकोपो विहितो मया सः ।
कृतोऽभिषङ्गः शुचिशीलभङ्ग-कर्ता विदं दुष्कृतमस्तु मिथ्या ॥ ७० ॥
Jain Educationtemational
तथाहि-
॥ ६९ ॥
Sarsaatri afe वादिता सा मिथ्याऽस्तु तत् केवलिनां समक्षम् ॥७२॥
(सुरः समागत: - ) मां चेत् सदाचारपवित्रगात्रं पात्रं प्रशान्ते रेहिते समेत्य । इत्यर्धवाक्ये विनिवारयन्तं पुरस्सरं सोऽथ सुरं ददर्श ॥ ७२ ॥
जगाद देवो नृप ! यत् त्वदीये चित्तेऽस्ति तत् ते रिपवो लभन्ताम् । राज्यं कुरु त्वं सुचिरं शुचित्वं चन्द्रस्यें मुष्णन् विमलेश्वरित्रः ॥७३॥ ( सुरं प्रति राज्ञः प्रश्नः - ) मया त्वयि द्रोहमतिः कृताऽऽसीत् तत् क्षम्यतामक्षत पुण्यभूमे ! | भूयोऽवदत् कोऽसि कथं सकोपो मयि प्रसन्नोऽसि कथं पुनस्त्वम् ||७४ ||
१ गुरुवन्दनम् । . २ प्रशान्तेः पात्रम् । ३ रहिते - एकान्ते । ४ चन्द्रस्य शुचित्वं मुष्णन्-लुष्टयन् ।
For Private & Personal Use Only
चरित्रम्
सर्गः-५
॥ १४२॥
gelibrary.org