________________
पुण्डरीक
॥ १४४ ॥
४
८
१२
दातुं सुतेच्छाम एष योऽस्ति फलेग्रहिस्त्वीदृशपुण्यतोऽस्ति ॥ ८१ ॥ देवः स एवं वचनं सहर्ष संभाष्य तथ्यं मनसश्च पथ्यम् ।
भूत्वा समीरेsय नृपस्य कर्णे प्रच्छन्नवाक्यं च जगाद किंचित् ॥ ८२ ॥ ( देव्यै अभवं दापितं राज्ञ) विस्मारणीयं वचनं नहीदं त्वयेत्युदित्वा स जगाम देवः
महाग्रहाद् भूपतिना प्रणम्य प्रयाचितः सन्नभयं तु देव्याः ||८३ ॥
rase देवे नरदेव एष पूर्वी दिशं रक्ततराम्बरान्ताम् ।
nirushierrari सहर्ष नारीभिव प्रेक्ष्य मुदा जगाद ||८४|| ( सूर्योदय: - ) महामार्ग क्लान्त्यात्यरुगवदनो विष्टति स्थितः प्राची ते पृयुगगनपात्रे विनिहितम् करैस्ताराभोज्यं त्वरितमशनीकृत्य पपिवान् प्रगे पान्थः पूजा शशधरसुधाघोलममलम् ॥८५॥ ( नृपसेवकाः समागता: – ) तुङ्गास्तुरंग दृढवेगरङ्गः मनोरवातीतस्था स्वाश्च |
दृष्ट्वा दृष्टा विजसेवकाः स्त्रागू विलोकयन्तः परितो नृपेण ॥८३॥ रास्ते नृपतिं विलोक्य हृष्टा निविष्टाश्चरणौ प्रणम्य ।
राजा तुरंगाहरणं तु रङ्गाद् जगाद तेषां पुरतो न चान्यत् ॥८७॥ मर्दनमस्य देहे खेदापनोदाय मुदा तदाऽथ |
( अश्ववैद्या: - ) मलैः कृतं
संवाहयामासुरमुं ववाहं हस्तेन ते वाहसमूहवैद्याः ॥८८॥
१ आसनसमाने प्राचीशैले २ र सति सूर्योदये तारकाणाम् अभाव:, चन्द्रस्य च इनिकान्तिता भवति अत एव कविना एवमुदप्रोक्ष । ३ सैनिका: । ४ अश्वम् ।
Jain Educationtemational
For Private & Personal Use Only
चरित्रम्
सर्ग: ५
॥ १४४ ॥
www.vainelibrary.org