________________
पुण्डरोक
seo
चरित्रम्.
॥१३८॥
सर्गः-५
२000000000000dnMonococonoroboo000
( सुरेन्द्रदत्तस्य वाह्यालिकेलि:-) अन्येारुर्वीपतिरेष सर्वसैन्यैरचालीत् तुरगाधिरूढः ।
वाह्या लिकेलीषु कुतूहलेन कुर्वन्निलागोलमलं विलोलम् ॥४॥ ततश्च-शरासनं कोऽपि शाररासनेन प्रासः प्रयासं नृपतेः पुर: कः ।
गदाभृतः केऽप्यर्ग-दारणं च स्वं दर्शयामासुरितश्च वीरः ॥४१॥ राजा निजं चारुतरं तुरंगं गतीश्चतस्रश्चतरो विधाय।
स तं ततं कारयितुं तु वेगं दासनोऽभूद् दृढधैर्यधुर्यः ॥४२॥ ( राजानं गृहीत्वा उच्चचाल पवनंजयः सार्धशतये.जन.मू- ) विशामधीशेन कशाहतोऽथ विहाय भूमि स विहायसेव ।
क्षणं खगान् व्याकुलयन् पुरोगान् हयो रयोचममुच्चचाल ॥४३॥ अरे ! हरे ! भूभिविभुं गृहीत्वा मा याहि धूलीति पदेऽग्रहीत् तम् ।।
विन्यस्थतामन्यतुरंगमाणां शिरस्सु सोऽगानृशं विलय ॥४४॥ यथा यथा तं नृपतिश्चकर्ष तथा तथा स प्रचकर्ष भूपम् ।
तद् योजनानां शतमेकमेवं साधं ययौ गन्र्धवहेन स.र्धम् ॥४॥ ( राजा सरे।वर प्राप-) करेऽथ दूनो नृपतिर्मुमोच वलूगां तुरंगश्च दिवं तदेव ।
तर्ण ततः प्राप पयःप्रपूर्ण सरोवरं चित्तहरं हरीन्द्रः ॥४३॥ १ भूगोलम्-सकम्पं कुर्वन् । २ प्रासः-अवविशेषः-कुन्तास्त्रम् । ३ अगा:-पर्वताः, तेषां दारणम् । ४ रयेण-वेगेन, उच्चो क्रमो पादौ यथा स्यात् तथा । ५ वेगपूर्वकगमनात् जाते धूलीप्रचारे कविरेतत् उत्प्रेक्षते । ६ वायुना ।
seo oOOO OoOCOOO
॥१३८॥
Jain Educat
intematonal
For Private & Personal Use Only
Mithelibrary.org