________________
ण्डरीक
॥१३७॥
४
१२
स्कन्धोद्धतं मध्यमितं सरोषं संकीर्णकर्ण लघुचक्रववत्रम्
हृष्टः समुत्थाय सुकोमलेन पश्येर्श तं पाणिसरोरुहे ॥ ३२ ॥
तदा मुदा मन्त्रिमुखानि वीक्ष्य हृष्टो बभाषेऽथ सुरेन्द्रदत्तः ।
वलत्पदं लोमसुतेजसाऽऽयं स्थूलं च पश्चात् तुरगं ददर्श ॥ ३६ ॥
तथा च - सदाऽपि सौजन्यसुधाभृतेषु महीयसां निर्मलमानसे
66
स्नेहः सतां मेरुरिवाऽक्षयोऽयं घनेऽपि काले विमलोऽचलश्च ॥ ३७ ॥
एवं स्तुवन्तं नृपतिं सुरेन्द्र दत्तं प्रणम्याऽथ जगाद पद्मः ।
Jain Educal International
न क्रोधवहिर्भवतीति युक्तो यत्प्रीतिरेखाऽविचले ति चित्रम् ॥३८॥
१ स्पर्श चकार । २ स्कन्धेन उद्भतं समुन्नतम्
३ लघुकर्णम् । ४ रोमतेजस्स हितम्-तथा च अश्वलक्षणम्'दीर्घग्रीवाऽक्षिकूटखिकहृदय पृथुस्ताम्रतात्वोष्ठजिकः सूक्ष्मत्वकेशवालः सुशकगतिमुखो स्वर्णेष्ठपुच्छः ।
जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपों वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् " ||१|| - वराहमिहिरो निजायां बृहत्संहितायाम् - अध्याय ६५ ।
राजा ततोऽभ्वं पवनंजयाख्यं तं पालयामास सुभक्षक्षैः ॥३९॥
अर्थात् प्रविया, अक्षिकूटेन दीर्घः कटिभारेण हृदयेन च पृथुः अष्ठेन, तालुना, जिह्वया च रक्तः; शरीरचर्म, मूर्धजाः, पुच्छवाल:- एते यस्य सूक्ष्माः; शक्तैः, गत्या, मुखेन च सुप्रमितः; कर्णौ, उत्तरोष्ठः, पुच्छमूलं च एतानि यस्य इस्वानि जङ्घया, जानुना, उरुणा च वृत्तः; दन्तैः समः, वेतच; संस्थानेन रूपेण च चाहः एवंविधो वाजी- अश्वः सर्वाङ्गशुद्धो ज्ञेयः ।
५ लोके हि विना तापं
मानससरसि न कदापि रेखा भवति, अत्र तु क्रोधवनिं विनैव अचला प्रीतिरेखा अविचका-इति चित्रम् । सुभोज्यलक्षैः ।
For Private & Personal Use Only
चरि
सर्गः-५
॥१३७॥
Binelibrary.org