SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ण्डरीक ॥१३७॥ ४ १२ स्कन्धोद्धतं मध्यमितं सरोषं संकीर्णकर्ण लघुचक्रववत्रम् हृष्टः समुत्थाय सुकोमलेन पश्येर्श तं पाणिसरोरुहे ॥ ३२ ॥ तदा मुदा मन्त्रिमुखानि वीक्ष्य हृष्टो बभाषेऽथ सुरेन्द्रदत्तः । वलत्पदं लोमसुतेजसाऽऽयं स्थूलं च पश्चात् तुरगं ददर्श ॥ ३६ ॥ तथा च - सदाऽपि सौजन्यसुधाभृतेषु महीयसां निर्मलमानसे 66 स्नेहः सतां मेरुरिवाऽक्षयोऽयं घनेऽपि काले विमलोऽचलश्च ॥ ३७ ॥ एवं स्तुवन्तं नृपतिं सुरेन्द्र दत्तं प्रणम्याऽथ जगाद पद्मः । Jain Educal International न क्रोधवहिर्भवतीति युक्तो यत्प्रीतिरेखाऽविचले ति चित्रम् ॥३८॥ १ स्पर्श चकार । २ स्कन्धेन उद्भतं समुन्नतम् ३ लघुकर्णम् । ४ रोमतेजस्स हितम्-तथा च अश्वलक्षणम्'दीर्घग्रीवाऽक्षिकूटखिकहृदय पृथुस्ताम्रतात्वोष्ठजिकः सूक्ष्मत्वकेशवालः सुशकगतिमुखो स्वर्णेष्ठपुच्छः । जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपों वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् " ||१|| - वराहमिहिरो निजायां बृहत्संहितायाम् - अध्याय ६५ । राजा ततोऽभ्वं पवनंजयाख्यं तं पालयामास सुभक्षक्षैः ॥३९॥ अर्थात् प्रविया, अक्षिकूटेन दीर्घः कटिभारेण हृदयेन च पृथुः अष्ठेन, तालुना, जिह्वया च रक्तः; शरीरचर्म, मूर्धजाः, पुच्छवाल:- एते यस्य सूक्ष्माः; शक्तैः, गत्या, मुखेन च सुप्रमितः; कर्णौ, उत्तरोष्ठः, पुच्छमूलं च एतानि यस्य इस्वानि जङ्घया, जानुना, उरुणा च वृत्तः; दन्तैः समः, वेतच; संस्थानेन रूपेण च चाहः एवंविधो वाजी- अश्वः सर्वाङ्गशुद्धो ज्ञेयः । ५ लोके हि विना तापं मानससरसि न कदापि रेखा भवति, अत्र तु क्रोधवनिं विनैव अचला प्रीतिरेखा अविचका-इति चित्रम् । सुभोज्यलक्षैः । For Private & Personal Use Only चरि सर्गः-५ ॥१३७॥ Binelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy