SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पुण्डरीफ ॥१२९॥ 000000000mwww सर्ग:-४ ooooooxoMOONAMAmonsooooooooooooranoboor भवे भवेऽपि भविनो मनो-वाक्-कायसंभवा । व्यापाराऽपारता नित्यं भवेत् पापं ततो हहा ! ॥७॥ चरित्रम्. (भवं विहातुकामो रत्नचूड:-) भवं विहातुकामोऽस्मि तत् त्वं कथय सत्वरम् । गुरोर्गुणगुरोः कस्य पार्श्व गृह्णाम्यहं व्रतम् ॥ ७१ ॥ (देवीदर्शितो गुरुः पुण्डरीकः--) अवादीत् साऽऽदिदेवस्य पुण्डरीको गणेश्वरः । शत्रुजयगिरौ गच्छन् समेष्यत्यत्र निश्चितम् ॥७२॥ समागत्य तदैव त्वां ज्ञापयिष्यामि भूमिप ! । तं गणाधीश्वरं नत्वा स्वार्थ कुर्याद् यथोचितम् ॥७३॥ (गता देवी--) एवमुक्त्वा तिरोभूता सा देवी स्नेहवत्सला । राजा श्रीरत्नचूडोऽपि स्वचित्तेऽथ व्यचिन्तयत् ॥४ मिथ्यादुष्कृतदानेन उक्तपूर्व कुवाक्यतः। अहं तु सांप्रतं हन्त पापी स्यां निश्चितं वदन् ॥७२॥ (मौनवान् रत्नचूड:--) एवं कुवाक्यतः पाप-तापतोऽद्भुतभीतिभाक् । मन्त्रि ! श्रीरत्नचूडोऽयं तदा प्रभृति मौनवान् ॥७॥ अस्मानत्राऽऽगतान् ज्ञात्वा सेयं देवी मनोरमा । श्रीरत्नचूडराजानं प्रमोदादानयत् पुरः ॥७७॥ मतिचन्द्रमहामात्य-पृष्टमुक्त्वा गणेश्वरः। मौनावलम्बिनं भूपं प्रत्यालोक्य ततोऽब्रवीत् ॥७८॥ श्रीरत्नचुडराजेन्द्र मा भैषीर्वचनं वद । सत्यां धा यतो वाचं वदन्ति यतयोऽपि हि ॥७९॥ (इति रत्नचुडपूर्वभव:-) इत्थं पूर्वभवं राज्ञो मन्त्रिणोऽग्रे मुनीश्वरः। गदित्वा स्वाऽऽस्यकौशान्तर्वाक्यरत्नान्यगोपयत् ॥८॥ (रत्नचूडकृता पुण्डरीकस्तुति:---) रत्नचूडस्ततः प्राश्चद्रोमाञ्चनिचयाञ्चितः । पुण्डरीकगणाधीशं नत्वा स्तोतुं प्रचक्रमे ॥८१॥ ॥१२९॥ 0000000000000000 १ व्यापाराणाम् अपारता । Jain Educali international For Private & Personal use only wwkajainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy