SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पुण्डरीव ३०॥ 500000000000000000000000000000000000000000000000000 पूज्यादिदेवकुलपल्वलपुण्डरीके! श्रीपुण्डरीकगणनाथ ! बहक्षुधार्ताम् । त्यक्तान्यकद्वचनधान्यरसा रसज्ञी खां भोजये ननु तव स्तवनामृतान्नैः ॥८२॥ सर्गः-४ स्वामिन् ! भवोदधिममुं जिनधर्मयानप्राप्तेस्तरन्तमपि तत्र स कामचौरः । नारीविलोचनतरीयुगलाधिनाथस्तीक्ष्णैः कटाक्षविशिखैर्निरपातयद् माम् ॥८३॥ यद् राग-रोषरजसा कलुषं किलाऽऽसीत् ज्ञानोदकं मम तवोदयतस्तदैव । पीतागमामृतसमुद्र! मुनीन्द्र ! पूतं भूतं विवेककमलालयहंसशोभि ॥ ८४ ॥ पूर्वानुभूतमखिलं नरकस्य दुःखं मंमन्यते मम मनोऽतिमनोहरं तत् । स्यां तद् विनाऽतिविमलः किमहं ततः स्यात् किं दर्शनं तव शिवद्रुमशुद्धबीजम् ॥ ८५ ॥ त्वं विश्ववन्द्य ! यदि सर्वसमोऽस्ति तत् किमहांसि हंसि मम मोदयसे मनः किम् । मोक्षं समीपयसि दूरयसीह जातिं तुभ्यं नमोऽनवगताय ततो यतीश ! ॥ ध्यानाद् मनो नयनयुग्ममिदं विलोकात् कौँ वचःश्रवणतश्च शिरः प्रणामात् ।। स्वामिन् ! कृतार्थमधुनाऽजनि सर्वमेतत् जन्माऽस्ति मेऽद्य सफलं तव सेवया तु ॥ ८७ ॥ (रत्नचूडकृतो राज्यत्याग:-) यतिस्तुतिमिति प्रोच्य ययौ पोतनपत्तने । राज्यं निजं ददौ राजा राजहंसाय सूनवे ॥४ ( श्रीपुण्डरीकगुरुसमीपे रत्नचूडो गतः सपरिवार:ततश्च-स्नातदेहस्तुटन्मोहैस्त्यक्तगेहावरागिभिः । गजारूढः वयाप्रौढैः प्रबुद्धैर्बहबुद्धिभिः ॥ ८९ ॥ श्वेतवस्त्रैर्धतच्छत्रैः संगीताकृष्टदृष्टिभिः । मण्डलेशसहस्रेस्तु पञ्चभिः सहितस्तदा ॥ ९ ॥ १ कमलरूप ।। २ रसज्ञा जिह्वा । ३ मन्यतेर्यडन्तं रूपम् । ४ अंहांसि पापानि । ॥१३०॥ PO000000000000000000cor000000000oorocco000000000000000ळ Jain Education International For Private & Personal use only 1stinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy