SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 300-00 पुण्डरीक ॥१२७॥ moomorwww POOROOPoooooowns (मेघनादप्रश्न:-) वैरसिंहमुनि नत्वा सरसंसदि सोऽवदत । पतिभक्तिपरित्यागात् कथं पुण्यं प्रशस्यते ॥ चरित्र यतो युष्मद्ववूः सर्वम्-अवधूय गृहक्रमम् । स्वयं संन्यासविन्यासं चक्रे वक्रेतरान्तरा ॥ ४६ ॥ सर्ग:-४ मुनिराह महाराज ! भर्तृभक्तिर्भवे वरा । प्रधानं मुक्तिमार्गस्य साधने तु व्रतं महत् ॥ ४७ ॥ यतः (भर्ता न मुक्तिदः-) भर्ता मेऽयमिति स्नेहः स तु मोहमयो भृशम् । महामोहान्न मुक्तिः स्याद्-अतो भर्ता न मुक्तिदः ॥४८॥ (भार्या न मोक्षदा-) भार्या ममेति च स्नेहः स तु मोहमयः सदा । महामोहान्न मुक्तिः स्याद्-अतो भार्या न मोक्षदा ॥४९॥ नारी नरस्य मोहेन नरो नारीविमोहतः। यदि व्रते न वर्तेत तदाऽनन्तो भवेद् भवः ॥ ५० ॥ भार्या भवे भवेऽपि स्युः पतयश्च पुनः पुनः । एवं बद्धो भवेत् किं तत् मुक्तिजन्तुबजो ब्रजेत् ॥११॥ (केवलिदर्शितं मेघन दस्य अल्पम् आयु:-) तथा त्रैलोक्यसुन्दर्यास्तवाऽपि नृप! संप्रति । विद्यतेऽनित्यताग्रस्तमायुः सप्त दिनावधिः ॥२२॥ त्यज तस्मान् महामोहं भज स्थैर्य भुवो विभो । स्मर स्मरस्य पापित्वं भव मा भवदुःखाक् ॥२३॥ (मेघनादो वाणीमवाणीत -) श्रुत्वेति यतितो राजा शमसाम्यसमाकुलः । वाणीमवाणीत् संयोग्य पाणी प्रापेश्वरीप्रति ॥२४॥ मया देवनिषिद्धेन प्रिये ! न कथिता तव । नन्दीश्वरस्य यात्रा यत् न्यूनं तद् मान्यतां मम ॥२५॥ साऽऽह नाऽहमिति क्रोधाद् दान्तमादां तपो नृप ! । मोहव्यपोहतः किन्तु विश्वं वीक्ष्य विनश्वरम् ॥५६॥४ १ सरला इति । २ भुवः विभो !-नृप ! । ३ यतिजनात् । ४ भवदुःखभाग मा भव । ॥१२७॥ compoonvdosword Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy