SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चरित्रम् -४ 2000conooooo . पुण्डरीक- कमलासनमासीनः सोऽस्ति काञ्चनपर्वते । प्रयान्तः सन्ति देवेन्द्राः सुते ! तस्य महेऽद्भुते ॥ ३४ ॥ ॥१२६॥ यद्यस्ति परलोकेच्छा मुक्तच्छायोः सुतेऽथ ते । गेहान्निसर तत् पाप-पयोधि प्रतर त्वर ॥ ३५ ॥ (तत्र गता त्रैलोक्य सुन्दरी-) १ इत्युक्त्वा च ततो नीत्वा देवीं त्रैलोक्यसुन्दरीम् । ययौ काञ्चनशैलेऽथ तया सह ननाम तम् ॥३६॥ (वैरसिंहकेवलि-देशना-) निविष्टेषु सुरेष्वग्रे वैरसिंहो महामुनिः । सदुःखां स्वस्नुषां वीक्ष्य सवैराग्यं वचोऽब्रवीत् ॥ ३७ ॥ ( त्रैलोक्यसुन्दर्या व्रतयाचना-तस्या दीक्षा च-) निशम्य शमसंपूर्ण शमिनोऽस्य मुनेवचः । चतुर्गतिभवोच्छित्यै ययाचे चतुरा व्रतम् ॥ ३८ ॥ ४ मा कार्षीर्भवनिर्बन्धमेवमुक्त्वा मुनीश्वरः । दीक्षां ददौ स दक्ष.याः समक्षं सर्वसंसदः ॥ ३९ ॥ प्रव्रज्यां प्राप्य संतुटा मनःसंवेगवेगतः । सा समादाय संन्यासं बारिताऽपि सुपर्वभिः ॥ ४० ॥ (प्रियां विना दुःखितो मेघनाद:-) १२ राजा श्रीमेघनादोऽथ प्रियामेप्रक्ष्य दुःखितः । केनाऽप्यऽपहृतामिति राज्यदेवीमतोऽस्मरत् ॥ ४१ ॥ (गज्यदेवीसांनिध्यम्--) उपवासत्रयप्रान्ते साऽऽविर्भूताs बदद् वचः । निस्नेहवचसा ते सा साते सानुशयाऽभवत् ॥ ४२ ॥ ततः स्मृतेन देवेन नीता सद्गुरुसंनिधौ । दीक्षा नीत्वाऽद्य संन्यासं सा जग्राह महाग्रहा ॥ ४३ ॥ ( मेघनादो ययौ कञ्चनपर्वते-) निशम्येति नृपो राज्ये निवेश्य निजगोत्रिणम् । सह राज्यसुरी नीत्वा ययौ काञ्चनपर्वते ॥ ४४ १ महः-उत्सवः । २ मुक्ता इच्छ। यया-तस्याः । ३ त्वरां कुरु । ४ देवैः । ५ सा ते तव, साते सुखे सानुशया सपश्चात्तापा। . 0000000000000000000000000noon.com occoomoeo.0000 DOG Boooo नवश्य निजगोत्रिणम् । सह राज्यसुरीं नीत्वा ययौ काञ्चनपर्वते । १ ॥१२६॥ Jain Educationterrational For Private & Personal use only Hotlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy