________________
पुण्डराक- गमने गमनं देव-शिक्षातः स्थगयनिजम् । सस्नेहोऽपि स दक्षोऽपि स्वकर्मप्रेरितोऽवदत् ॥ २२॥ परित्रम्, ॥१२५॥ लोकेऽस्मिन् लोलचित्तानां लोलाक्षीणां पुरो नराः । गुह्यवार्तास्तु नैवाऽऽती अपि प्रकटयन्ति ते ॥२३ ॥
२३ ॥ सर्गः-४ लीलया निविचाराऽसावित्युक्त्वा कठिनं वचः । सभामभासयद् गत्वा राजा राजासनश्रितः ॥ २४ ॥
( अत एव स्नेहभङ्गेन त्रैलोक्यसुन्दा वैराग्यम् - ) प्रियाऽऽस्यादप्यदः श्रुत्वा सा ध्यौ भुवि नाऽङ्गिनाम् । स्नेहो देहोऽथ नाऽहोऽपि-कल्पनातो ध्रुवोध्रुवम्॥२५॥६ भासिनीत्युन्मनीभूय जातभूयस्तराऽतिः । विश्वं विनश्वरं विश्वमवश्यं सा व्यभावयत् ॥ २६ ॥
(देवसानिध्यम-) पितुः पितामहं देवं तं मनोरथसंज्ञकम् । सस्मार हतशं-सारं संसारं हातुमुत्सुका ॥२७॥2 सुरः प्रादुरभूत् भूतप्रभूतप्रमदस्ततः । उवाच वत्से ! किं धत्से कार्य कर्तुं सुचेतसा ॥ २८ ॥ ४ तं निजं पूर्वज प्रेक्ष्य सा जगाद सगद्गदम् । समीपे सुगुरोर्मा त्वं गृहाण सुर! सत्त्वरम् ॥ २९ ॥
कर्मणो हि प्रधानत्वम्-इति विद्वेषवजिता । अनित्यः सर्वसंसार: स्नेहहीनाऽहमस्मि तत् ॥ ३० ॥ समग्रस्वजनस्नेह-बन्धनिर्मुक्तमानसाम् । कृत्वा प्रसादं मां तात! गृहाण गुरुसंनिधौ ॥३१॥ भव्यं भावं विभाव्याऽस्या ज्ञानादथ सुरोतमः । प्रीतः पुत्रीचरित्रेण सोऽयद् वदतां वरः ॥३२॥
( मेघनादपिता केवली, तत्समीपे गता त्रैलोक्यसुन्दरी-) है वत्से! श्रीवैरसिंहस्य राजर्षेः सुतपस्यतः । अद्यैव केवलज्ञानम्-अपुनर्भूत्वभूरभूत् ॥ ३३ ॥
( काश्चनपर्वते केवली-) १ अपलपन् । २ दुःखिता आप। ३ कल्पनातो ध्रुवः स्नेहः, देहोऽपि अहरपि दिवसमपि न ध्रुवो ध्रुवम् । पुस्तके तु ' नेहोऽपि स्वल्पानतो' इति पाठः । ४ जाता भूयस्तरा अरतिर्थस्याः सा । ५ विश्वं समग्रम् । ६ शं सुखम, सारस्तु प्रतीत:-तो हतौ यस्मिन्-तं हतशं-सरम-संसारम् ।
8॥१२५॥
SOOOOOOOOOOOOOwoooooooooooooooooooooooos
Oooooooo
OOOOOOOcy
Jain Educat
intematonal
For Private & Personal use only
wwellinelibrary.org