SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ o 000000 चरित्रम् पुण्डरीक-ौधरीको सौधर्मेन्द्रो वचोऽवोचत् भगवन् ! भरतनामनि । मम क्षेत्रे महातीर्थ किश्चिद् भावि कदापि किम् ? ॥ १० ॥ ॥१२४॥ Brom ( केवलिप्रतिवच:-) आविरासीद् मुनेरास्यात् सोत्सुकेव सरस्वती। मा कार्षीनिसं स्वीयं दुःखावासं हि वासवः॥ : यतः-( शत्रुजयगिरिः, तद्वर्णना च) पञ्चाशत्योजनी मूले तुङ्गत्वे चाष्टयोजनी । यस्याऽस्ति शिखरावासो दशयोजनसंमितः ॥ १२ ॥ शव॒जयगिरिः सोऽयं प्रसिद्धः सिद्धिदायकः । सिद्धान्तेऽनन्ततीर्थशैाख्यातः श्रूयते पुरा ॥१३॥ यद् ब्रह्मचर्येण तपोयुतेन धनेन कालेन किलाऽन्यतीर्थे । एकोपत्रासेन तदन जीवाशजये सिद्धगिरी लभन्ते। राजानश्चक्रिणश्चाथ मुनिराजा अनन्तशः। सिद्धाः सिद्धि गमिष्यन्ति पुरा पश्चादपि ध्रुवम् ॥ १५ ॥ श्रीमयुगादितीर्थेशतीर्थे सिद्धगिरे भृशम् । आविर्भावी प्रभावोऽस्य सुखितो भव घासंब! ॥ १६ ॥ (सुराः, मेघनादश्च ययुः--) इति श्रुत्वा मुनिं नत्वा कृत्वा चित्तं निजं स्थिरम् । सौधर्मेन्द्रस्तथाऽन्येऽपि स्वस्वस्वर्ग सुरा ययुः ॥१७॥ ४ ( केवली ययौ ) देवयुक्तोऽथ राजाऽयमगमत् स्वपुराय च । विद्याधरमुनिश्चैव केवली खेऽन्यतो ययौ ॥ १८ ॥४ 8 स्थाने तस्मिन् नृपं मुक्त्वा स्वर्ग सोऽगात् सुरोत्तमः । सन्तो यतो दृहस्नेहात् कार्यदीपप्रवृडिदाः ॥ १९॥8 नृपः प्राणप्रियाः प्रोचे दयिते ! किं नु रोदिधि । समीक्ष्य स्वामिनं सत्यमुगिरति स्म मुद्गिरम् ॥ २०॥8 (त्रैलोक्यसुन्दा 'कम गत्तं भवता ' इति पृष्ठम्--) विहाय मामिह स्वामिन् ! रजनाबजनावनौ । केन किं संगतं क्वाऽपि गतं युष्माभिरुत्सुकः ॥ २१ ॥ (तदनुत्तरम, गमनापलापश्च-) १ सौराष्ट्र वर्तमान प्रसिद्ध तीर्थम् । २ इद्ध ! अनलम्बनी-जनरहित भूमी-एकान्ते इति । 18 ॥१२॥ mroorvwnOOOOOOOOO00000MAKOOOOK 000000000000pcoces Jain Educatienternational For Private & Personal use only Painelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy