SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पुण्डरोक-8 ॥१२३॥ 2000mooooom ooooooowwwdoor Doobodoxvooooooooooor तदालोकविलोकाय प्रोत्थितोऽपि व्यलोकयत् । प्रधानानि विमानानि वृन्दारकभूतानि च ॥ ९७ ॥ चरित्रम्. स देवविद्ययाऽचालीदम्बरे संवृताम्बरः। मिलित्वा सह तैरेकममाक्षीत् क्व प्रयास्यथ ? ॥ ९८ ॥ सर्गः-४ वाणीमवाणीद् गीर्वाणः शृणु नन्दीश्वरे वरे । सुराः शाश्वततीर्थेश-प्रणामाय प्रयान्त्यहो! ॥ ९९ ॥ कुतुकिन् ! कौतुकाचेत्थं समायासि मया सह । सुप्रतिष्ठस्ततस्तिष्ठ विमाने मन्मनोमुदे ॥ ३० ॥ देवसन्माननादेवमासीनः स तदासने । ययौ नन्दीश्वरद्वीपसमीपनमरैः समम् ॥ १ ॥ ( नन्दीश्वरगतो जिनदेवप्रासाद:-) सुध.सधर्मसंगीतं कुर्वतीवमरीध्वथ । खे विमुच्य विमानानि देवाः प्रासादमासदन ॥ २ ॥ ( देवकृता जिनपूजा.) तीर्थाम्भाकलसः स्नानं दिव्यपुर पैश्च पूजनम्। धनुःपञ्चशतोन्मानमूर्तीनां विदधुः सुराः॥३।। अथो इन्द्राश्चतुःषष्टिस्तुष्टियुक्ता विवेकतः । जिनस्याऽऽरात्रिकं कर्तुमरमै राज्ञे तदा ददुः ॥ ४ ॥ (हेमशेखर: केवली- ) जिनमूर्तीन मस्कृत्य पुरस्कृत्य नृपं सुर। हेमशेखरन न.नं नेनुः केवलिनं जिनम् ॥ ५॥ श्रोतुं चित्तप्रविष्टे: निविष्टेषु च तेवथ । दिदेश देशनां साधुः कृतधर्मनिवेशनम् ॥ ६॥ तथाहि । केवलिकृता यात्रादेशना-) सकलसुमनसा या पावनी भावनीरः प्रभवति सुकृताः सद्विवेकाब्जयुक्ता। भवमपि तमतीत्य प्रक्रमेत् स्वर्नदीव सुकृतिभिरिति सत्र.ऽऽरभ्यता तीर्थयात्रा ॥ ७॥ भवद्भिः पूर्णिमा-चैत्रीमहापर्व सुपर्वभिः । विहाय विषयासंगं कर्त यं सकलं सदा ॥ ८ ॥ एवं सुधर्मवचनैः प्रस्तावौचित्यसंयुतः । देवान् प्रमुदित न श्रु वा मौनमाप महामुनिः ॥ ९ ॥ ( केवलिने इन्द्रप्रश्न:-) १ वृन्दारका देवाः । २ सुमनसो देवाः, सुपुरुषाश्च । ४॥१२३॥ MoonroowxolorOOOOOcx Jain Educal Intematonal For Private & Personal use only wwdainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy