SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ coinonwload पुण्डरीक- लक्ष्मीवल्लीफलानीव स्वर्णपिण्डानदादसौ । मेघनादः स एवेति जगदुर्मागधा गिरम् ॥ ८३ ॥ चरित्रम्. ॥१२२॥ है उत्सङ्गेऽस्माकमेतेन बालेन क्रीडितं चिरम् । वृद्धा धान्य इति प्रोच्य स्वचित्तेऽन्वभवन् मुदम् ॥ ८४ ॥ सर्ग:-४ मङ्गलानि ववृन्दाद् आशीर्वादान् गुरुव्रज.त् । उपायनान्य भीष्टेभ्यो गृहन् प्रीतिवचो जनात् ॥ ८ ॥ ईक्ष प्रेक्षवर्थिजने जाम्बूनदोच्चयम् । ग्रामग्राम कवीन्द्रेभ्योऽगच्छद् यच्छन् पुरान्तरम् ॥८६॥ (युग्मम्) ( ( मेघनादपितृभक्ति:-) सौधास्तवैरसिंहोऽथ स्वासने संनिवेशयन् । जगदे मेघनादेन नत्वा कृत्वाऽञ्जलिं पुरः ॥८७॥ तात! सर्वागि सौख्याने विना त्वत्पादसेवनम् । न रोचन्ते यथा प्रौढमोदका हीनशर्कराः ॥ ८८ ॥ यता-पितस्तव ऽपत्यमाधिपत्यं यदाऽऽनुवम् । हेतुरुवं तत्र पुण्यस्य गन्धे मूलं यथा तरोः ॥ ८९ ॥ एवं विनयतः पाद-पीठेऽथ निविशन् पितुः। स चमत्कारयांचक सद्भक्तीनपि भूपतीन् ॥ १० ॥ ( प्रसन्नः पिता- ) अथ द्वादशवर्षेभ्यः स्वसुतस्य समागमात् प्रीतः स्वजनवर्गभ्यो राजा भोज्यमदाद् मुदा ॥९॥४॥ ( मेघनादे राज्यभारः, वरसिंहवतग्रहणं च-) १ ततोऽवादीत् सुतं पुत्र : नय राज्यं नयस्थिरः। भोगेबु गतनिबन्धोऽनिबन्धो यास्य(म्य)तः शिवम् ॥१२॥ अनिच्छतोऽपि पुत्रस्य दत्वा राज्यं नरोत्तमः । चक्रेश्वरगुरोः पार्श्व साग्रहः सोऽग्रहीद् व्रतम् ॥ ९३ ॥ वैरसिंहं विनेशं हि कथं स्यामिति दुःखिनीम् । गोत्रवृद्धां भुवं भूपः सहसा स शशास तत् ॥ ९४ ॥ (मेघनादप्रवृत्तिः ) प्रातमध्यंदिने सायं पूजयित्वा जिनेश्वरम् । अदात् सदा सदानेशः स्वर्णकोटित्रिक मुदा ॥९॥ (मेघनादो नन्दीश्वरद्वीपं यथा--) देव्या त्रैलोक्यसुन्दर्या युतः शय्यागतोऽन्यदा । जागरूकोऽम्बरे रात्री किञ्चित् तेजो ददर्श सः ॥ ९६ ॥ १ सुवर्णोच्चयम् । २ ग्रामसमूहम् । ३ शर्करा-भाषायाम्-' साकर' इति । ४ हे पितः ! अहं तव अपत्यं यद् आधिपत्यं प्राप्नुवम्-इति । ५ अत्र · निविशमानः ' इति युक्तम्-निपूर्वस्य विश:-आत्मनेपदित्वात् । ४ ॥१२२॥ waoncotoowwwwwoooooooooood xxooooooooo Jain Educatntematonal For Private & Personal use only nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy