SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ४सर्गः-४ पुण्डरीक- मूर्ति देवाधिदेवस्य तदा स्वर्णसमुदगके । संस्थाप्याऽऽरोहयत् पट्टगज भूपो निजं मुदा ॥ ६९ ॥ (तातदर्शनाय अचलद् मेघनाद:-) ॥१२॥ द्विविधात्मबलेनैष द्विधा भूमिधरो धरीन् । चालयाचलापालोऽचलनिश्चलमानसः ॥ ७० ॥ तातदर्शनपीयूषभोज्यं द्वादशवार्षिकम् । वुमुक्षुभ्यां स्वचक्षुभ्यो पृष्टं तेन रजः पुरः ॥ ७२ ॥ प्रेक्ष्यान्तरिक्षे तहलीमण्डलं मण्डलाधिपान । निजान प्रेषीत् परिज्ञानहेतवे वेगतो नृपः ॥ ७२ ॥ मत्या ज्ञात्वा समागत्य तं प्रगत्य महर्षिताः ।याचमानास्तुष्टिदानं तेऽथ भूपं व्यजिज्ञपन् ॥ ७३ ॥ (मेघनादपिता वैर सिंहो मेघनादं समभ्वति--) श्रीवैरसिंहभूपस्य स सुरस्त्वत्पितुः पुरः । स्वरूपं सकलं स्वामिन् । हर्षतोऽकथयत् पुरा ॥ ७४ ॥ ततस्त्वन्मिलनोत्कण्ठामकुण्ठां मनसा वहन् । देव ! तातस्तवाऽभ्येति देवतातः कृतागमः ॥ ७॥ इति वाक्यसुधाप्रीतो कौँ तस्याऽवगम्य च । संरम्भाल्लोचने प्रोदे तृप्तयेऽथ प्रसस्रतुः ॥ ७ ॥ (मेघनादो तातं ददर्श, प्रणनाम च--) मेघनादोऽथ स.नन्दः प्रफुल्लाक्षो विलोकते । यावत् तावत् पुरस्तात् तं हर्षात् तातं ददर्श सः ॥ ७७॥8 तदा सर्व सहायं स विहांय सहसा हयम् । मलुठत् प्रणनामैष प्रदपङ्के रुहे पितुः ॥ ७८ ॥ अकस्मात् पुत्रसंस्पर्शात् पित्रा प्रीतेन मुक्तयोः हर्षाऽभुकणयोः पृष्टे हष्ट) पर्यस्तयोस्तयोः ॥७९॥ (प्रीतः पिता-) पिताऽपि तापितःस्वास्वाजं संगमस्य सःप्राप मीसिं पर्ण काश्चित् वेत्तियां तन्मनोमनाक। (मेघनादनगरप्रवेश:-) स्वाङ्गगजमारोप्य जनको जनकोटिभिः परीतः स्वपुरीमध्ये शुभे प्रावीविशद् दिने ॥८॥ सहाऽस्माभिः कृता क्रीडाऽनेन ब्रीडाऽपिना कृता । तत्र क्षत्रिमपुत्राः के वार्वदूकास्तदाऽवदन् ॥ ८२ ॥ १ समुद्गको मञ्जूषाविशेष:-भाषायां 'डाबहो । इति । २ विद्याबलेन, सैखवलेन च । ३ धरान् महीधरान् नृपान् अथवा अकारसंश्लेषे अपरान् अन्यान् सर्वान् । ४ देवसहायतः । ५ संदिग्धमेतत् । ६ बाचालाः । ॥१२१४ 2027000000000000rproop000000000000000 200000000000WORomadorno AVOR000000000 Jain EducaIntematonal For Private & Personal use only alhinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy