________________
॥१२
पुनरीक- प्रोच्येति स शुचिर्वाचं तस्थौ प्रोचे मया ततः। लेखं स्थापय मत्पाणी हर्षे स्वं मानसं नृप ! ॥ ५५ ॥ स्वत्पुत्रं मेलयिष्यामि खेलयिष्यामि ते मनः । तत्रेत्युक्त्वा गृहीत्वाऽहमागच्छं स्वसरोवरे ॥ ५६ ॥
४ सर्गः-१ . ( देवकृता मेघनाद-परीक्षा-) 8 सैन्यावासांस्तव प्रेक्ष्य चित्तेऽचिन्ति मया ततः । परीक्षेऽहं पितुर्भक्तिमस्मिन् विश्वेश्वरे स्थिराम् ॥ ५७॥ एष लेखस्ततोऽक्षेपि छद्मना पद्मनालके । ततो मूर्छा मया प्रेक्ष्य विस्मृतं विनयात् तव ॥ ५८ ॥ मम पौत्रस्य पुत्रीति ज्ञात्वा त्वन्मूर्छया ततः। पतिव्रताव्रतस्थैर्यमस्याः सत्या मयेक्षितम् ॥ ५९॥ यतःदानवान् धनवान् श्रेयान् विद्यावान् बलवान् पुमान् । पितृ-मातृ-गुरुग्वेषु विनयेनैव राजते ॥३०॥ चातुर्यमार्जवं रूपं कलासु किल कौशलम् । पतिव्रताव्रतेनैव कुलवध्वाः सुशोभते ॥३१॥ अतः
(दवस्तुष्ट:-) तुष्टस्त्वयि पितुर्भक्त्या हृष्टोऽस्या भर्तृभक्तितः। आचष्व तद् वरं राजन् ! पुत्रि! त्वमपि सत्वरम् ॥४ अमसे विररामैवमुक्त्वा तावूचतुस्ततः । नास्ति वाञ्छा तवाऽऽलोकादावयोस्तुटभावयोः ॥३३॥
( देवदत्ता विद्या, प्रतिमा च-) श्रीमेघनादराजस्याऽनिच्छतोऽप्यमरोत्तमः। आकाशयानविद्यायाः कर्णे मन्त्रमदात् तदा ॥ ६४॥ विद्येयं विद्यमाना न प्रकाश्या कस्यचित् पुरः । सुरः शिक्षा प्रदायेति प्रोचे त्रैलोक्यसुन्दरीम् ॥६५॥
देवाधिदेवप्रतिमा गुणरपतिमा त्वया । इयं सति! सुते! पूज्या भक्त्या चित्तस्य नित्यशः ॥ ६६ ॥ 8 वत्से ! चित्तेऽथ किंचित् तेऽसाध्यं साध्यं भवेत् तदा । स्मर्तव्य एव देवोऽहं समेष्यामि क्षणादिह ॥६७॥
(देवो गतः-) अहो! महाप्रसादोऽयं तयेत्युक्ते कृतेऽञ्जलौ। दिवं विद्योतयन् देवो महसा सहसाऽगमत् ॥१८॥
xxxxxxxxxx8OooooOOOOO
00000NMorancomcooor
000000mmom0000000000
१तेजसा ।
Jain Educat
International
For Private & Personal use only
ww,Rainelibrary.org