SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ बरित्रम् ॥११६॥४ पुण्डरीक-8 ( तदुपचार:-) श्रीमेघनादं राजेन्द्रं स राजा राजशेखरः। समुपाचीचरच्चारुविधेः स सविधस्थितः ॥ २०० ॥ ततश्च सर्गः-४ सिञ्चन्ति स्म जलं केचित् मुञ्चन्ति स्माऽम्वुजानिके। समीरमीरयन्ति स्म केऽस्मिन् विस्मितदुःखिताः ॥१॥8 | मसृणैघुसृणैश्चारु चन्दनैरवन्दनः। तस्याऽवशा विवशता लेक्तैिन व्यलोपि तैः ॥ २॥ उपचाराः कृताः सर्वे तस्मिन्न परिचक्रमुः । पनि वाऽथ चाट्रनि हितान्यज्ञे जने यथा ॥ ३ ॥ विद्यावशद्यहृद्यस्तैवैद्यैदेहेऽस्य वीक्षिते । नात्मा लक्षयते लक्ष्यं तद्दक्षाः प्रवदन्ति तम् ॥ ४ ॥ ( मूर्छानाशे वैद्यानामपि वैफल्यम्-) तस्याङ्गारोग्यसाध्यं ते मत्वाऽसाध्यं विचक्षणाः । क्षणाद् वैद्या ययुर्दुःखात् श्राद्धहीना इव द्विजाः ॥५॥ __( शोकक्षण:- ) एवं जाते महोत्पाते ह्यापाते दुःखवैरिणः । लुलुटुः केऽपि भूपीठे त प्रहारहता इव ॥६॥४ कस्मादकस्मादस्माकं पश्यतां नय दुर्नय ! । राजेन्द्रं यमराजेति महीशा मुमुहमहः ॥ ७ ॥ आजन्माराधिते ! वुद्ध ! सा काऽपि प्रकटा भव । जयी त्वयाऽयं जायेत सचिवा इत्यचिन्तयन् ॥ ८॥ गरीयसां गुणानां क्व स्थानमेनं विना भुवि । शात्रवैरपि तत्थं दुःखांचक्रे चिरं चरैः ॥ ९ ॥ (त्रैलोक्यसुन्दरीशोक:-) अथाऽयमहिषी तस्य देवी त्रैलोक्यसुन्दरी । बहशोकमलं गाद तुमैलं बहशोऽशृणोत् ॥ विदुषी सा सखीमेवमवादीत् तां प्रियंवदाम् । दुःखगुरूचीरोहाब्दः कः शब्दः श्रूयते सखि ! ॥ ११ ॥ अनाकर्येव तत् सोचे तदीयं वलयद्वयम् । स्पृशन्ती निजहस्तेन स्फारयन्ती स्वलोचने ॥ १२ ॥ प्राप्याऽपि पाणिकमलं तव स्थानमदोऽद्भुतम् । किं कङ्कले गतच्छाये इव त्रैलोक्यसुन्दरि! १३ ॥ १ तैस्तैलेपितैः तस्य मे बनादस्य विवशता न यलोपि । २ द्विजानां श्राद्धं हि प्रियम्-यतो मोदकप्रातिः। ३ कोलाहलम् । ४ गुरूची-भाषायाम-'गळो' ॥११६॥ 2000000000000000000000000000000000000000000000000000 Exo00000000000000oooooooo0330000000000000000oor Jain Educatiematonal For Private & Personal use only wiolainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy