________________
चरित्रम्.
पुण्डरीक-तेनेति पत्रविततिवितेने वितना यदा । तदा मुदाऽत्र मुद्राङ्कमेकं लेखमलोकत ॥८८॥ (मुमूर्छ मेघनादः-) 'श्रीवैरसिंहराजेन मेघनादप्रसादतः । इति प्रेक्ष्याऽक्षरश्रेणि रसनिश्रेणिमारुहत् ॥८॥
सर्गः-४ पितृनामावलोकेन हर्ष दःखं वियोगतः। आत्मनिन्दामविनयात् विपापःप्राप भूमिकाम् ॥९॥ तथाहि
(मेघनादपित्रा प्रहितो लेख:-) स्वस्तिश्रीरत्नपुर्याः सुकृतकृतमतिर्भूपतिर्वैरसिंहः । क्वाऽपि स्थाने स्वपुत्रं दिशति गुणशतालंकृत मेघनादम्।। वत्साऽनिच्छासुखं मां तव विरह भराद राज्यभाराच खिन्नं । तर्ण भो ! भक्तिपूरामृतकलसनिभात् मोदय ।
उत्कण्ठातस्ततावेशस्तातादेशस्य पत्रिकम् । इति प्रवाच्याऽनिर्वाच्यसंमदं स दधौ हृदि ॥९२॥ [स्वागसंगात् ॥8 ८ ततो विचार-वित्तेशः स्वचित्ते स व्यचिन्तयत् । अहो! पितृगिरोऽतुच्छसद्वात्सल्यगिरो भृशम् ॥९३॥ यतः-४
(मेघनादगतं पितृवात्सल्यम्-). पितुमनोरोहणभूमिकाया अपूर्वमेतत् किल भेदकत्वम् । यत्र स्थिता पुत्रकुदोषधूलिभजेदवश्यं गुणरत्नभावम्॥ जनकस्य तनूजा न मान्यतार्जेनकस्य च । प्राप्य शिक्षावचोऽप्येकं कुप्यन्ते ते कुपुत्रकाः ॥ ९५ ॥ निजभाग्यलतोद्भूतं प्रभूतापुष्पमद्भुतम् । प्राप्य यः पूजयेत् पित्रोचरणौ स नरोत्तमः ॥ ९६ ॥ करकोमलितभोज्यैर्भाजने येन भोजितः । तं तातं विस्मृतं मोहाद् हा! हाऽहं स्मारितोऽक्षरैः ॥२७॥ लोभाद् धर्म स्मराच्छीलं प्रतिपन्नमर्सत्वतः । स्नेहं च विस्मरेद् वृडेयः स जीवेत् पुमान् कथम् ॥ ९८॥ (पुनरपि मेघनादमूर्छा-) इति दाखभराक्रान्तः सोऽपतद मईया भुवि । विनयस्य मनस्थस्य गुरोः शिक्षाहतेरिय॥
१ऐच्छिकसुखहीनम् । २ ततो विस्तारयुतः-आवेशो यस्य । ३ गिन्ति इति-गिरः । ४ मान्यतया जनकस्य गुरोः । ५ ये तनूजा जनकस्य 8. मान्यताजनकविशेषणविशिष्टम्य शिक्षाव चः प्राप्य कुप्यन्ते ते न तनूजाः, किन्तु कुपुत्रका एव-इति ज्ञायते । ६ असत्त्वतो निर्बलत्वेन, प्रतिपन्नं शरणागतम् । ७ वृद्धः-धन-धान्य- राज्य-सुखादिवृद्धः । ८ विनयरूपोऽत्र गुरुः ।
॥११५॥
0000000000000000000000000000oCocomoooooooo
000000conocomoommomwwcomromoooooooe
Jain Educatidhterational
For Private & Personal use only
Mainelibrary.org