SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥११४॥ ४ १२ ( इदं सरः केन कारितम् ? - ) सरः साररसाssपूर्ण किमेतत् केन कारितम् । अप्राक्षीद् वनपालान् सोऽवनिपालावलीवृतः ॥ ७४ ॥ ( सरोवरस्य प्रणेता - ) ऊचुस्ते देवराजोऽस्य स्वसुरस्य पुरा तव । पितामहो महोयुक्तोऽभूद् मनोरथसंज्ञकः ॥ ७५ ॥ वृतं भूतचतुःशत्या द्वारैरष्टभिरेव च । संव्यापसव्यपक्षस्थसत्रप्रासादशोभितैः ॥ ७६ ॥ धर्मकर्म महोत्कण्ठामकुण्ठां वहता हृदि । कारितं तेन तत् ख्यातं मनोरथसरो ह्यदः ॥ ७७ ॥ सूपकारैः सुपक्वानि वनानि भावतः । स सदादापयद् धर्मी धर्माधिकृतमन्त्रिभिः ॥ ७८ ॥ पूर्णिमास्याममावास्यां चतुर्दश्या (म) टमीदिने । पष्ठाख्यं च चतुर्थांख्यं तपः कृत्वाऽभ्यगादिह ॥ ७९ ॥ अष्टासु जैनगेहेषु पूजामष्टविधां स्वयम् । कृत्वाऽष्टसु च सत्रेषु दृष्टा पान्थानभोजयत् ॥ ८० ॥ पारणस्य दिने स्वर्णदानं दानेश्वरो मुदा । यावद्वेदं सुपान्थेभ्यो यावज्जीवं स्वयं ददौ ॥ ८१ ॥ कालं कृत्वा शुभध्यानादिन्द्रसामानिकः सुरः । ईशान देवलोकेऽभूत् स राजर्षिर्महर्द्धिमान् ॥ ८२ ॥ यदा नन्दीश्वरे याति ससुरस्तीर्थयात्रया । सरोवरे तदाऽत्रापि समायाति कदाचन ॥ ८३ ॥ वयं तेन सरः- सत्र - प्रासाद-तरूपालने | नियुक्ता धर्मिणो नित्यं ततो रक्षां विदध्महे ॥ ८४ ॥ इत्युक्त्वा सरसो वृत्तं सारसान् स रसाधिपः । जगन्मान्यः स संमान्यः तुष्ट्वा दानाद् व्यसर्जयत् ॥ ८५ ॥ ततः सोऽचिन्तयचित्ते चित्रः पद्म गुणोच्चयः । सौरभ्यः सौकुमार्य च साधुवत् सुकुंलीनता ॥ ८६ ॥ अहो ! घ्राणं विनिद्राणं प्राणितोऽकारि येन मे । क्वाऽपि पत्रे स पद्मस्य गन्धो मूर्खोऽपि वीक्ष्यते ॥ ८७ ॥ १ सव्य - अपसव्यौ -- दक्षिण- वामौ । २ पद्मपक्षे सुकुः - सुभूमिः, तत्र लीनता । Jain Educationemational For Private & Personal Use Only चरित्रम् ! सर्गः - ४ ॥११४॥ wwwjanelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy