________________
चरिणम्
सर्ग:-४
पुण्डरीक-8 यौष्माकं सुदशाचक्रं भ्रान्तमास्माकचक्रवत् । तद् यातेति रथाः शत्रून् प्रेरयन्ति स्म किं ध्वजैः ॥३१॥
* सहेतयश्च सस्नेहा दर्जया मरुता अपि । चेलुः शस्त्रपतंगानां सद्दीपा इव पत्तयः ॥ १२॥ दान्ताः कृत्वाऽथ दुर्दान्तानीन्द्रियाणि सुसाधुवत् । ज्ञानीव क्रूरकर्माणि विनाश्य करचेतसः ॥ ६३ ॥ संस्थाप्य धर्मिणो राज्यप्रासादान भूतले यथा । नीत्वा सार्धं च सद्बुहान् चण्डो दण्ड-धनानि च ॥६४॥
(मेघनादः सर्व जित्वा प्रतिनिवृत्त:-) इति जित्वा दिशः सर्वाः सर्वोर्वीशसमन्वितः । प्रार्थितः स्वसुरेणाथ विशालां प्रति सोऽचलत् ॥६६॥
(सरोवरम्-) इतश्च पञ्चगव्यतिशेषे पुरपथि स्थितम् । सरोवरं नरोत्तंसः प्रेक्ष्याऽस्थात् सपरिच्छदः ॥ १६॥ केऽपि छायासु विश्रान्ताः प्रान्तरश्रमपीडिताः । भव्या इव भवं भ्रान्त्वा धर्मस्थानेषु धर्मिणः ॥ ६७ ॥ तृषातुराः पपुरं शास्त्रं प्रज्ञापरा इव । मनसीव महाज्ञानाः स्नानं तत्र व्यधुर्जनाः ॥ ६८ ॥ मन्त्रिभिः कारितं तत्र मेघनादो महत्तरम् । राजराजेश्वरो हर्षात् राजावासं समाश्रयत् ॥ ६९॥ भूमीरुहारिशीर्षाणि संचूर्ण्य यशसः कणा: । राशीकृता इवाऽनेन राज्ञां तस्थुगुरुदराः ॥ ७० ॥
( वनपालविहित-उपायनवर्णना-) 18 सिंहासने निविष्टस्य सेवितस्य नरेश्वरैः । तस्य पद्मचयश्चक्रे वनपालैरुपायनम् ॥७१।।
तत्र पत्रशताकीर्णमेकं स्वर्णसरोरुहम् । स ईशः स्वर्शये निन्ये नासा-त्रमदप्रदम् ॥ ७२ ॥ तघ्राणप्राणपीयूषं गन्धं जिघ्रन्नरानमून् । व्यलोकयदिलापालो लीलाललितलोचनः ॥ ७३ ॥
१ प्रान्तरो दूरस्थो मार्गः । २ भूमीरुहारि:-अग्निः । ३ शयो हस्तः
2000000000000000000000000000000000000000000000
000000000000000000000pcooooooooooooooooooooooot
Jain Educatentamahonal
For Private & Personal use only
Praljainelibrary.org