________________
0000
चरित्र
-४
पुण्डरीक- सोचे भङ्गवा नवैः स्वर्णरित्यक्ति विषादिनी । दध्यो भाव्यऽशुभं किञ्चित् नववाक्याद् विलस्यते ॥१४॥ ॥११७॥ ४
हा! हित्वाऽस्मान् कथं स्वामिन्! यासि लोकान्तरं स्वयम् । इत्युच्चै रुदितं श्रुत्वा दध्यौ त्रैलोक्यसुन्दरी॥१५॥४ स्वामिचामरधारिण्यौ विमला-कमलाभिधौ । कथं चक्रन्दतुः सेति सनुत्तस्थौ समुत्सुका ॥ १३ ॥ हूँ संभ्रान्ता सा तता यान्ती त्रुटितात् सारहारतः । चिक्षेप मौक्तिकश्रेणीं पुण्यधीजमिव क्षितौ ॥ १७ ॥ 'प्रियंवदादयः सख्यश्चेलुरलक्त-काङ्कण(न)म् (2)। कुर्वन्त्य इवाऽसौख्यस्याऽऽगच्छतोऽनुपदं मुदे ॥१८॥
(त्रैलोक्यसुन्दरी-मूर्छा-विलापी) ततः प्रेक्ष्याऽतिदुष्प्रेक्ष्यामवस्थां भर्तुरात्मनः । वियोगोष्णतुसंतप्ता पद्मिनी साऽपतद् भुवि ॥ १९ ॥ सखीशीतापचारैः स्राग् मूर्छाऽगच्छत् तदङ्गतः । ज्वलद्वियोगज्वलनज्वलज्जालभयादिव ॥ २० ॥ यद्वियोगव्यथामन्था ममन्थाऽस्या मनोऽम्बुधिम् । दुःखक्षाराम्बुयुग्वाणीमणीश्रेणी तदद्ययौ ॥ २१ ॥ आश्वस्य स्वामिनः स्वस्योन्नमय्यास्यमथाऽब्रवीत् । ब्रूहि नाथ ! यतो नाऽथ करिष्ये विप्रियं प्रिय ! ॥२२॥ वाक्यं देहि दृशं देहि स्मितं वा देहि वल्लभ !। एकेनाऽप्येषु दत्तेन जीवाम्येषाऽन्यथा कथम् ? ॥२३॥ श्यामास्यताऽक्षिसंकोचो मानाद् मौनं चिरं कृतम् । स्नेहं हन्ति त्वयेत्युक्तं मयि स्मर भृतास्मर ! ॥२४॥ । शत्रणामपि नम्राणां त्वं प्रसादपरः सदा। मयि नाऽसि कथं मानादपमानमनुस्मरन् ॥ २५ ॥ यावदेवमपि प्रोक्ते न रेजे च ततस्तया । व्यचिन्ति स्वगतं धर्मवाक्यादेष वदिष्यति ॥ २६ ॥ प्रोचे प्राणेश! मध्याहस्वपनं न वरं बह । उत्तिष्ठाऽमी निविष्टा हि विद्वांसो वचनेच्छवः ॥ २७ ॥ त्वदानयशसाऽऽनीता द्वारे सन्त्यर्थिनोऽर्थिनः । दानप्रिय प्रियं दानं तेभ्यो देहि मुदे हि मे ॥ २८ ॥
१ न गम्यतेऽस्य भावः । २ स्मृति नय ।
500000000000000000000000000000000
Downwwwwwwwwwwwwwoooooor
PROOOOO000000000
॥११॥
Jain Educa
tamaan
For Private & Personal use only
Dainelibrary.org