________________
पुण्डरीक
चरित्रम्. सर्गः-४
॥१०६॥
-of800000AMOolorOOOKNOODood00000000000
(विशाला नगरी-) भूपभूर्भूतलं भ्राम्यन्-अन्यदा दानिनां नृणाम् । कुञ्जराणां च शालायां विशालायां ययौ पुरि ॥८४ सहेलाभिर्महेलाभिः पुरुषैः धनपूरुषः । कन्याभिर्गुणधन्याभिः पण्डितैश्चातिमण्डितैः ॥ ८॥ सशृङ्गारैर्मुदागारैर्जनः सुकृतसजनैः अश्वैरनिःश्वैर्महसा वारणैररिवारणैः ।। ८६॥-युग्मम् ।। सकौतुकां पुरी प्रेक्ष्य किश्चित् पप्रच्छ पौरुषम् । उत्सवैरुत्सवो लोको भद्रेह किनु दृश्यते ? ॥ ८७ ॥
(राजेन्द्रो राजशेखर:-) सोऽवदत् कार्यवानस्मि तथाऽपि शृणु कारणम् । यशोगङ्गागिरीन्द्रोऽस्ति राजेन्द्रो राजशेखरः॥ ८८ ॥
(हेमवती राज्ञी, तत्पुत्री त्रैलोक्यसुन्दरी च-) तस्य हेमवतीभार्या-कुक्षिभूताऽद्भुता सुता। त्रैलोक्यसुन्दरी नाम कामधाम महोज्ज्वलम् ॥ ८९ ॥ कैलालीकोकिलोद्यानं गुणहंसालिमानसम् । युर्वन्मयूरजीमूतं लज्जामृतहिमयुति ॥ २० ॥ रौजधाम सुकामस्य सदाचारस्य वासभूः । प्रापाऽतीव निष्पापा यौवनं रूपपावनम् ॥ ९१ ॥
(यशोमती गणिनी-तद्दत्तो महालक्ष्मीमन्त्रः-) मातृष्वस्रा यशोमत्या गणिन्या हर्षतोऽपितम् । सा सस्मार महालक्ष्मीमन्त्रं स्थिरमना भृशम् ॥९२॥ प्रत्यक्षीभूय सा लक्ष्मी देवी प्राह कुमारिकाम् । मम हंसेन निर्दिष्टं वृणीष्व मण्डपे नरम् ॥९३॥ इत्युक्त्वाऽथ कुमारी सा महालक्ष्मीस्तिरोदधे । इतश्चेमा सुतां राजा यौवनस्था व्यलोकयत् ॥९४॥
१ दानिनाम्-दानरसिकानाम्, मदवतां च । २ निःस्वो निर्धन:-अनिःस्वो धनाढ्यः--अनिःश्वा: भूषणादिसहिता अश्वाः । अत्र स-शोरक्यम् । ३ वारणो रोधकः । ४ पुरुष एव पौरुषम्-पुरुषम्-इत्यर्थः । ५ कार्यव्यग्रः । ६ कामगृहम् । ७ समस्तम्। ८ मानसं मानससरोवरम् । ९ 'युवमयूर' इति भवेत् । १० हिमातिश्चन्द्रः । ११ राजधानी । १२ भाषायां 'माशी'-मातुर्भगिनी-तया। १३ गणिनी-साध्वीगणस्वामिनी ।
0000000wwwomomowomooomnomwww
४॥१०६||
Jain Educat
International
For Private & Personal use only
ww.jainelibrary.org