________________
पुण्डरोक-8
10000000000000000do
( तद्विपादनाशाय मेघनादपौरुषम् - )
चरित्रम् इति मौनावलम्बियां कामिन्यां स व्यचिन्तयत् । निशम्याऽपि महादुःखं चेन्न हन्मि ततः पशुः ॥६॥ ॥१०४॥
सर्ग:-४ विश्वेऽस्मिन् दीनताभीतो न दुःखं कथयेज्जनः । कथयेचेत् तदा दुःखनाशमाशास्य चेतसा ॥ १२ ॥ अस्मात् कायव्ययादेष स्थिरां पुण्यतनूं लभे । अथवा मन्दभाग्यत्वं पुरा प्र.दुरभूद् मम ॥ ६३ ॥ न मां वदति जिह्वाऽस्या यावद् दुःखापनीतये । तावत् करोमि-मे वाञ्छा पुण्यभूयात् फैलेग्रहिः ॥३४॥ 8| सतां मान्यः स तां देवीमवदत् तदनु स्फुटम् । वह्निकुण्डस्थितं शीघमङ्गलीयं प्रदर्शय ॥ ६॥
साऽऽक्रम्य भूमिकां स्तोकां तर्जन्या तद्वचोऽकरोत् । मुमुदेऽथ स तं दृष्ट्वा मुनिवद् वद्वितीपनम् ॥६६॥ परदुःखविनाशाय कार्य कुर्यात् पुनविधिः । इत्युदित्वा ददौ झम्पां निष्कम्पाङ्ग-मनस्थितिः ॥ ६७ ॥
(बहेर्जलीभावः-) तस्मिन् सत्त्वसुधाकुण्डे संगते कुण्डमण्डनम् । वह्निः स जलतां भेजे कीर्तिबीजलतां तदा ॥ ६८ ॥
(मेघनादस्य स.फल्यम्-) जयनादेन देवीनां स्फीतेन यशसा समम् । मूर्ती मुदमिवैतस्य। मुद्रां नीत्वा स निर्ययौ ॥ ६९ ॥
(देवीप्रसन्नता-) सत्त्वेन तुष्टाऽतुष्टाऽहं वत्स! स्वच्छ ! वरं वृणु । देव्या एवं वदन्त्यास्तं पुरो मुक्त्वा ननाम सः ॥७॥
तस्याः प्रसन्नचित्ताया आलोक्याऽऽलोकनिर्मलम् । मुखचन्द्रमदुःखीभ्रमथाऽवादीत् कृताञ्जलिः ॥ ७१ ॥ ४ यद्वरं दर्शनं स्वीयं दत्तं सोऽभूद् महावरः। पूर्ववृत्ते तु संदेहमन्देह मतिरस्ति मे ॥ ७२ ॥ 18/१ आशां कृत्वा । २ फलवान् । ३ आतापनासेवनं यथा मुनिः करोति । ४ मेघनादे । ५ एतस्याः पूर्वोक्ताया देव्याः । ६ दुःख-अभ्रहीनम् । ७ इह संदेहमन्द।। 8 ॥१०४॥
000000000000www0000WOOOOOOOOOOOOOO0000
ormoOODOO
Jain Education International
For Private & Personal use only
www.jainelibrary.org