________________
2.
चरित्रम्.
varovac
ocooc0000000000
ततस्ते प्राज्यसाम्राज्य! देहगेहतद्भवान् । दानेनाऽपि सदा दानत्वहो! शरणागतम् ॥ ३७॥
प्रसन्ननाद्य देवेन पुण्यदेहस्य पोषदम् । भीतत्राणं महाभोज्यं दत्तं तत् किमहं त्यजे ॥ ३८ ॥ ॥१०२॥
सर्गः-४ (सिंहाय मृगीस्थाने स्वदेहदानम्-) मम भक्ष्यान्तरायेण सर्वमेतत् प्रलेष्यते । इति चेद् वदसि तद्देहं ममाऽऽस्वादय सत्वरम् ॥ ३९ ॥ इत्युक्त्वा पतितेऽग्रेऽस्मिन् सिंहोऽवाचन्नरोत्तम । मानुषं जन्म दुष्प्रापं मोक्षदं किं परित्यज ॥ ४० ॥ मृगकान्ता कृते:प्राणान् यच्छतस्तुच्छधीजुषः । भोक्ष्याम्यहं न मांसं ते गच्छ स्वच्छ ! विचारय ॥४१॥४ स ऊचे जगृहे मोक्षो मया श्रेयाश्रियाऽनया। मृग्या जीवस्थापनिको मोक्षं कुर्यान्नपापदम् ॥ ४२ ॥ प्रसादं कुरु पारीन्द्र ! शरीर मे कृतार्थय । वदन्निति पुनर्यावत् पपाताऽग्रेऽतिसाहसी ॥ ४३ ॥
(मृगी-सिंही अन्तहिती-) तावद्ग्रे मृगी सिंहं नोऽपश्यद् विस्मितस्ततः । पित्तन दूनचित्तेन ददृशे किमिदं मया? ॥ ४४ ॥ इति विस्मित्य विस्मित्य स्वेन चित्तन तच्चिरम् । वकुलादचलद् मेघ-जादो नाऽदो धिया त्यजन् ॥ ४॥ पुण्येऽरव्येऽन्यदाऽनेन गच्छता स्वच्छतान्विता । फल-मालिकलिता नदी काचिददृश्यत ॥ ४६॥ हेलया संचरंस्तत्र पुलिने विपुले.ऽमले । मेघनादः फलान्यादै पपी नीरं च निर्मलम् ॥ ४७ ॥
(मेघनादो दःर्श प्रासादमू-) पुरस्तदा स्कुरनानारत्नराशिप्रभाभरैः । पवित्रिताम्बरतलं प्रासादं प्रदर्श सः ॥ ४८ ॥ ३१ पुत्रान् । २ प्रलयं यास्यति “लीच् श्लेषणे" धातुः । ३ आत्मनेपदमनित्यम् । अत एव भोक्ष्यामि-भोजनं करिष्यामि । ४ जीवरक्षा । ५ अपापदम् ।
६ सिंह ! । ७ पित्तेन शरीरस्थेन तन्नाम्ना धातुना-पित्तेन हि भ्रमो जायते इति प्रसिद्धः । ८ न अदः एतत् पूर्वोक्तं वचित्र्यम् । ९ पुलिनः तटः । १० आद भक्षयामास ।
॥१०२॥
२
0000000woooooo
200000002
0000000000000
Jain Educat
international
For Private & Personal use only
doijainelibrary.org