SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 सर्गः-४ ४ भीष्मे ग्रीष्मेऽन्यदा गच्छन् वकुलस्य तरोस्तले । परिश्रान्तः सुविश्रान्तः शान्तस्वेदस्तु वायुना ॥ २२॥ (दान्तिकं हरिणी-) ॥१०॥ तत्राऽकस्माद् भयत्राता सजला लोललोचना। हरिणी गर्भखिन्नाङ्गी वेग.दागात् तदन्तिकम् ॥ २३ ॥ मनुष्यवाचं जल्पन्ती रक्ष रक्षेति सेोत्सुकाम् । स्वहस्तेन ततस्तेनाऽऽस्पृष्टा हृष्टा स्थिताऽथ सा ॥२७॥ मा भैर्मा भैरिति स्पष्ट कृपापुष्टं वदन वचः । स्वात्सङ्गे रगतो नीवा स ददावभयं तदा ॥ २८ ॥ . (आजगाम सिंह:-) तदेव देवयोगेन प्रस्ताऽऽस्यः ऋधा क्षुधा । आजगाम हरिः काममप्रेक्ष्यः कातराङ्गिनाम् ॥ २९ ॥ (सिंह-मेघनादयोः संल.प:-) मृगी वीक्ष्य मैहातादो मेघनादाङ्कसंगताम् । स्थित्वा सुखं च संमील्याऽऽश्वस्य नागेंगदद् गिरम् ॥ ३० ॥ त्रिलॅन्याऽद्य देवेन दत्तवा यद गता मृगी। कवलः किल वक्त्रस्थ इव वातस्ततेो मम॥ ३१ ॥ 8 जन्मसब्रह्मचारिण्या ह हा क्रूरतया तया । भवन्तं पुण्यवन्तं तु दृष्ट्वा मुक्तः करोमि किम् ॥३२॥ अहं करोऽपि शूरोऽपि पशुरज्ञानवानपि । भूकल्पभूरुहं नत्वा हन्तुं कुर्व मनोऽपि नो ॥ ३३ ॥ सदाकार! सदाचार ! सदोपकृतिकारक ! ॥ कुमाराऽपय मे भक्ष्यं धर्म संख्यं तवाऽस्ति चेत् ॥ ३४ ॥ ८ स.कारमन्मथो वाचमथोवाच नृपाङ्गभूः। अहो ! सिंह ! महोयुक्त ! शृणु संवृणु मानसम् ॥ ३५ ॥ (क्षत्रियस्यार्थ:-) क्षत्रिया: सर्वतेजांसि समुच्छित्य भुवस्तले । परमाणपरित्राणकृते सृष्टिकृता कृताः ॥ ३६ ॥ १ ददौ अभयम् । २ क तरमनुष्यैः अप्रेक्ष्यः । ३ महान.दोन सिंहः । ४ स्राग्-झटिति । ५ त्रयाणां लङ्घनानां समाहारः-उपवासत्रयी इत्यर्थः । 8६ जन्मसहचारिण्या । ७ पृथिव्यां कल्पवृक्षरूपम् । ८ सांत्वम् । ९ मूर्तिमान् अनङ्गः । १० तेजस्विन् ! । ११ रुद्धं कुरु । १२ सर्वतेजांसि संगृह्य।॥१०॥ ooooooooooooomroo 000000000 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy