SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम् (देवता आगता-) है मुनेस्तत्र निविष्टस्य काचिदभ्येत्य देवता । नत्वांऽहियुगलं यावत् तस्थौ सुस्थमनाः पुरः ॥ ५ ॥ ॥ ९९ ।। (श्रीरत्नचूडो राजा-) ४सर्गः-४ तावत् कृतारिदैन्येनं सैन्येन परितो वृतः। अगर:महादः सुभटैरुद्भटैस्तथा ॥ ६ ॥ मन्त्रिणा मतिचन्द्रेण राजहंसेन सूनुना । युक्तः श्रीरत्नचूडाख्योऽभ्येत्य राजाऽनमद् मुनिम् ॥ ७ ॥ (सचिवप्रश्न:-). स ततः सचिवः प्रोचे भगवन् ! अस्य भूपतेः । देवः कोऽपि पुरा वैराद् जिह्वास्तम्भं चकार किम् ? ॥ ८॥ कस्माद् वा भक्षणादेष जोषंदोषं पुपोष किम् । यौवराज्येऽवदद् वाक्यं नो राज्यप्रापणात् कथम् ॥९॥ (ऊचे मुनि:-) मुनिरूचे पुराऽनेन कर्मबन्धकरं वचः। उक्त्वा ज्ञातमिदं पश्चात् क्षामितं विनयात् पुनः ॥ १० ॥ ततः पूर्वभवं स्मृत्वा बिभ्यत् वाक्-कर्मबन्धतः । नासौ वदति तद् नाऽन्यद् नृपमौनेऽस्ति कारणम् ॥११॥ (जगाद पुनमन्त्री-) स जगाद पुनमन्त्री कोऽस्य पूर्वभवः प्रभो ! । किं वा तद्वचनं चेति ! कथ्यता संसदि द्रुतम् ॥ १२ ॥ (स्वामिदेशना-रत्नचूडनृपपूर्वभवश्च-) तेनेति पृष्टे 'तेनेऽथ स्वामिना देशनाऽमुना। संमोहगेहसंदेह-व्यपोहार्य सुमन्त्रिणः ॥ १३ ॥ (विदेहे क्षेत्रे रत्नपुरम्-) क्षेत्रे महाविदेहाख्ये विजयो मङ्गलावती । तत्र रत्नपुरं नाम नगरं पुण्यनागरम् ॥ १४ ॥ (वैरसिंहो राजा-) १ कृतम् अरिषु दैन्यं येन । २ मूकतादोषम् । ३ वाचा जन्यः कर्म-बन्धः-ततः। ४ सभायाम् । ५ 'तन्' धातोः परोक्षकालरूपम्-विस्तार कृतवान्-इत्यर्थः । ६ व्यपोहो-दूरीकरणम् । ७ पुण्याः नागरा नगरवासिनो यत्र तत् । 8॥९९॥ ocooooo000000000xoxo0OOCOWoooo oOxxxxxxxxxxxxx6996 Jain Educat DX Interational For Private & Personal use only Manelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy