SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक- (चातुर्मासे श्रीअजित-शान्तिजिनौ-) चरित्रम्. सिरिअजिय-संतिनाहा चाउम्मासम्मि संठिया जत्थ श्रीअजित-शान्तिनाथाः चातुर्मासे संस्थिता यत्र । सर्गः-३ " निम्मलनयवाणीए पडियोहिस्संति भवियजणं॥२२॥ निर्मलनयवाण्या प्रतिबोधयिष्यन्ति भव्यजनम् ॥२२॥ (नारद प्रमुखाः -) नारयरिसी असमणा भद्दयभावा उ जत्थ महरिसिणो। नारऋषिश्च श्रमणा भद्रकभावास्तु यत्र महर्षयः ।। १ एगाणउइलक्खा सिवं लहिस्संति तिथम्मि ॥२३॥ एकनवतिलक्षाणि शिवं लप्स्यन्ते तीर्थे ॥२३॥ 8 (पाण्डया:-) षाणाम् । ४साहण वीस कोडी पंडवसरिसाण धीरपुरिसाण। साधूनां विंशतिः कोटिः पाण्डवसदृशानां धीरपुरु ४ सिडि सिद्धिगिरिम्मि उ भगीरहे इत्थ सिझंति २४ सिद्धि सिद्विगिरौ तु भगीरथे अत्र सिध्यन्ति २४४ कोडाकोडीसायर-मज्झे इञ्चेवभाइया मुणिणो। कोटाकोटीसागर-मध्ये इत्येवमादिका मुनयः। है सिद्धिसुहं संपत्ता तिलयम्मि इत्य सेलम्मि ॥२५॥ सिडिसुखं संप्राप्ताः तिलके अत्र शैले ॥२५॥ प्रतिदिनं भविनः प्रतिबोधयन् विद्धदद्भुतभावविभासनम् । विमलयन् स्वमनो विमनोभवं व्रज मिहाविमलं विमलाचलम इति निदेशमवाप्य जिनेशितुः सुयतिपञ्चशतीसहितस्तदा । अवततार ततः स्फटिकाचलाद् विमलशलमभि प्रयियासया ॥२२७॥ ४ १ मनोभवः कामः-तद्रहितम् । २ मिहा प्रातःकाले पतद् हिम-सीकरम् । ३ प्रयातुम् इच्छया । ॥९ ॥ 200oCoww00000000000000mALAVO00000000000000 10000pmomooooooooooooooooooooooooo90000 Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy