________________
पुण्डरीक- (चातुर्मासे श्रीअजित-शान्तिजिनौ-)
चरित्रम्. सिरिअजिय-संतिनाहा चाउम्मासम्मि संठिया जत्थ श्रीअजित-शान्तिनाथाः चातुर्मासे संस्थिता यत्र । सर्गः-३ " निम्मलनयवाणीए पडियोहिस्संति भवियजणं॥२२॥ निर्मलनयवाण्या प्रतिबोधयिष्यन्ति भव्यजनम् ॥२२॥
(नारद प्रमुखाः -) नारयरिसी असमणा भद्दयभावा उ जत्थ महरिसिणो। नारऋषिश्च श्रमणा भद्रकभावास्तु यत्र महर्षयः ।। १ एगाणउइलक्खा सिवं लहिस्संति तिथम्मि ॥२३॥ एकनवतिलक्षाणि शिवं लप्स्यन्ते तीर्थे ॥२३॥ 8 (पाण्डया:-)
षाणाम् । ४साहण वीस कोडी पंडवसरिसाण धीरपुरिसाण। साधूनां विंशतिः कोटिः पाण्डवसदृशानां धीरपुरु ४ सिडि सिद्धिगिरिम्मि उ भगीरहे इत्थ सिझंति २४ सिद्धि सिद्विगिरौ तु भगीरथे अत्र सिध्यन्ति २४४
कोडाकोडीसायर-मज्झे इञ्चेवभाइया मुणिणो। कोटाकोटीसागर-मध्ये इत्येवमादिका मुनयः। है सिद्धिसुहं संपत्ता तिलयम्मि इत्य सेलम्मि ॥२५॥ सिडिसुखं संप्राप्ताः तिलके अत्र शैले ॥२५॥ प्रतिदिनं भविनः प्रतिबोधयन् विद्धदद्भुतभावविभासनम् ।
विमलयन् स्वमनो विमनोभवं व्रज मिहाविमलं विमलाचलम इति निदेशमवाप्य जिनेशितुः सुयतिपञ्चशतीसहितस्तदा ।
अवततार ततः स्फटिकाचलाद् विमलशलमभि प्रयियासया ॥२२७॥ ४ १ मनोभवः कामः-तद्रहितम् । २ मिहा प्रातःकाले पतद् हिम-सीकरम् । ३ प्रयातुम् इच्छया ।
॥९ ॥
200oCoww00000000000000mALAVO00000000000000
10000pmomooooooooooooooooooooooooo90000
Jain Education international
For Private & Personal use only
www.jainelibrary.org