________________
पुण्डरीक -8 तिबखाए भावणाए पावं कम्मं गलह सयलं ॥ १६ ॥ तीक्ष्णया भावनया पापं कर्म गलति सकलम् ||१६|| ॥ ९६ ॥
- तृतीयम्
- तृतीयम् । (सिद्धप्राभृते शत्रुंजय - वर्णिकाः गाथा:-) तथा च सिद्धपाहुडे
पढमारए असीई उस पन्नास जोयणा दिट्ठा । वीरे जोयण बारस छट्ठ इए सत्त रयणीओ ॥ १७॥ पुव्वमतं कालं ओसप्पिणि-सप्पिणीसु तित्थगरा सितुंजगिरिवरम्मि अ समोसरिडं सिवं पत्ता १८
।
४
१२
तथा च सिद्धप्राभृते
प्रथमारके अशीतिः ऋषभे पञ्चाशद् योजनानि दृष्टानि । वीरे योजनानि द्वादश षष्ठे इते सप्त रत्नयः ॥ १७ ॥ ॥ पूर्वमनन्तं कालं अवसर्पिणी - उत्सर्पिणीषु तीर्थकराः । शत्रुंजयगिरिवरे च समवसृत्य शिवं प्राप्ताः ||१८||
( श्रीपद्मनाभप्रमुखा जिना: - ) सिरिपनाहप्पमुहा तित्थयरा भाविणो असंखिज्जा । सिरित्तिं गिरिम्मि उ विहित्ता निव्वुडिस्संति । १९ । ( त्रयोविंशतिर्जिनाः - अन्ये राजानश्च - ) aati fareer समोसढा नेमिवज्जिया जेण । तं विमल गिरीतित्थं सुकयत्था केsपि पिच्छंति २० पन्नास कोfsलक्खा अधराई जाव अजियजिणो । आइजसप्पमुहा रायाणो निव्वुइ पत्ता ॥ २१ ॥
१ षष्ठे अरके इते प्राप्ते आगते सति । २ रत्नयो हस्ताः । ३ अतराणि - सागरोपमानि - इति जैनानां सांप्रदायिकः कालमानसूचकः संकेत विशेषः ।
Jain Education International
श्रीपद्मनाभप्रमुखाः तीर्थकरा भाविनोऽसंख्येयाः । श्रीशत्रुंजयगिरौ तु विहृत्य निर्वृतथिष्यन्ति ॥ १९ ॥
त्रयोविंशतिस्तीर्थकरा समवसृता नेमिवर्जिता येन । तद् विमलगिरितीर्थं सुकृतार्थाः केऽपि प्रेक्षन्ते ॥२०॥ पञ्चाशत् कोटिलक्षाणि अंर्तराणि यावत् अजितजिनः । आदित्यशःप्रमुखा राजानो निर्वृतिं प्राप्ताः ॥ २१ ॥
For Private & Personal Use Only
चरित्रम्
सर्गः - ३
॥ ९६ ॥
www.jainelibrary.org