SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक -8 तिबखाए भावणाए पावं कम्मं गलह सयलं ॥ १६ ॥ तीक्ष्णया भावनया पापं कर्म गलति सकलम् ||१६|| ॥ ९६ ॥ - तृतीयम् - तृतीयम् । (सिद्धप्राभृते शत्रुंजय - वर्णिकाः गाथा:-) तथा च सिद्धपाहुडे पढमारए असीई उस पन्नास जोयणा दिट्ठा । वीरे जोयण बारस छट्ठ इए सत्त रयणीओ ॥ १७॥ पुव्वमतं कालं ओसप्पिणि-सप्पिणीसु तित्थगरा सितुंजगिरिवरम्मि अ समोसरिडं सिवं पत्ता १८ । ४ १२ तथा च सिद्धप्राभृते प्रथमारके अशीतिः ऋषभे पञ्चाशद् योजनानि दृष्टानि । वीरे योजनानि द्वादश षष्ठे इते सप्त रत्नयः ॥ १७ ॥ ॥ पूर्वमनन्तं कालं अवसर्पिणी - उत्सर्पिणीषु तीर्थकराः । शत्रुंजयगिरिवरे च समवसृत्य शिवं प्राप्ताः ||१८|| ( श्रीपद्मनाभप्रमुखा जिना: - ) सिरिपनाहप्पमुहा तित्थयरा भाविणो असंखिज्जा । सिरित्तिं गिरिम्मि उ विहित्ता निव्वुडिस्संति । १९ । ( त्रयोविंशतिर्जिनाः - अन्ये राजानश्च - ) aati fareer समोसढा नेमिवज्जिया जेण । तं विमल गिरीतित्थं सुकयत्था केsपि पिच्छंति २० पन्नास कोfsलक्खा अधराई जाव अजियजिणो । आइजसप्पमुहा रायाणो निव्वुइ पत्ता ॥ २१ ॥ १ षष्ठे अरके इते प्राप्ते आगते सति । २ रत्नयो हस्ताः । ३ अतराणि - सागरोपमानि - इति जैनानां सांप्रदायिकः कालमानसूचकः संकेत विशेषः । Jain Education International श्रीपद्मनाभप्रमुखाः तीर्थकरा भाविनोऽसंख्येयाः । श्रीशत्रुंजयगिरौ तु विहृत्य निर्वृतथिष्यन्ति ॥ १९ ॥ त्रयोविंशतिस्तीर्थकरा समवसृता नेमिवर्जिता येन । तद् विमलगिरितीर्थं सुकृतार्थाः केऽपि प्रेक्षन्ते ॥२०॥ पञ्चाशत् कोटिलक्षाणि अंर्तराणि यावत् अजितजिनः । आदित्यशःप्रमुखा राजानो निर्वृतिं प्राप्ताः ॥ २१ ॥ For Private & Personal Use Only चरित्रम् सर्गः - ३ ॥ ९६ ॥ www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy