________________
पुण्डरीकयतः- त्रितयमेव तद् दर्शयति
चरित्रम्"सयलम्मि जीवलोए तेण अहं घोसिउ एअमाघाओ। सकले जीवलोके तेन अहं घोषयितुमेतद् आख्यातः। इक पि जो दुहत्तं सत्तं बोहेइ जिणवरणे ॥१०॥ एकमपि यो दुःखात सत्त्वं बोधयति जिनवचने ॥१०॥
४ सर्गः-३ समत्तदायगाणं दुप्पडीयारं भवेसु बहुए। सम्यक्त्वदायकानां दुष्प्रतीकारं भवेषु बहुकेषु । ४सव्वगुणमीलियाहि वि उवयारसहस्सकोडीहि ॥११॥ सर्वगुणमीलिताभिरपि उपचा(का)र सहस्रकोटिभिः॥8 -एकम् ।
-एकम् । तित्थयराण गुरूणं साहणं बंभयारीणं ।
तीर्थकराणां गुरूणां साधूनां ब्रह्मचारिणाम् । तित्थाणं खु पहावो पयासिओ परमसुहहेउं ॥१२॥ तीर्थानां खलु प्रभावः प्रकाशितः परमसुखहेतुम् १२४ तित्थयराण प्पहावं तित्थाणं चेव जो प्पयासेह। तीर्थकराणां प्रभावं तीर्थानामेव यः प्रकाशयति। ४खविऊण पावकम्मं सिद्धिसुहं सो लहइ जीवो १३ क्षपयित्वा पापकर्म सिद्विसुखं स लभते जीवः ॥१३४ ४तित्थाणं च जिणाणं मन्नेह पूर्व संपइ न पहावं । तीर्थानां च जिनानां मन्यते पूजां संप्रति न प्रभावम्।। ४सो अत्थिक्कविहूणो दुल्लहवोही नरो होही ॥१४॥ स आस्तिक्यविहीनः दुर्लभबोधिनरो भविष्यति१४४ -द्वितीयम् ।
-द्वितीयम् 18 ४ जिणनाहा गणनाहा जत्थ य सिज्झन्ति कम्मपरिमुक्का। जिननाथा गणनाथाः यत्र च सिध्यन्ति कर्मपरिमुक्ताः भवियाण पूयणिज्जं सिद्धिखित्तं हु तं वत्तं ॥१५॥ भव्यानां पूजनीयं सिद्धिक्षेत्रं खलु तद् वृत्तम् ॥१५॥४
वित्तगयाणं भवियाणं भावणा भवे तिक्खा। सिद्धक्षेत्रगतानां भव्यानां भावना भवेत् तीक्ष्णा ॥९५६
ONOAAx200xOTONOSO6
१२
Jain Educatioerational
For Private & Personal use only
www.
alibrary.org