SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पुण्डरीब Soooooooox शस्तसमस्तसरित-समुद्र-तीर्थोदकानि घोषणया। स्मरयन् प्रागभिषेकं छेकः शेषं विधिं कुर्यात् ॥२॥ (भरतानुसरणम्-अन्यैः कृतम्-) भरतचक्रधराचरितं च तद् भविकभोजन-दानमपि क्षिती। सर्गः-३ सुकृतिभिर्विदधे निजशक्तितो नृपतिभिबहभिर्बहभावतः ॥३॥ (ऋषभसेनप्रश्नः स्फटिकाचले-) ४ ऋषभसेनगणः प्रथमोऽन्यदा ऋषभदेवविभुं प्रणिपत्य च। सविनयं स्फटिकाचलमूर्धनि सममपृच्छत केवलसंभवे । हे बाहुबलिप्रमुखाः प्रभो! यतिवरा अपि केवलिनोऽभवन् । प्रथमतः श्रिततीव्रतरवतः कथमहं न लभे परमं महः ? ॥५॥ बहुभवोपचितं दृढकेवलावरणनाम-कुकर्म मम प्रभो!। व्रजति केन तपोविधिनाऽधुना रुचिरतीर्थभुवि क्व नु वा क्षयम् ॥६॥ (युगादिजिनो जगाद-) अथ जगाद युगादिजिनाधिपो विमलशैल इतोऽपरदिग्भुवि । ध्रुवमनन्तमुनीश्वरमुक्तिदो विमलताकलितोऽस्ति पुराऽपि यः ॥७॥४ १२ विमलशैलवरस्य शिरस्यहो ! गणपते ! तव तस्य समीयुषः । विमलता शिवसौख्यफलावलिप्रसवकल्पलताऽस्ति च भाविनी ॥८॥ ४ ४/पथि भविप्रतियोधविधायिनो विमलशैलविभावविभासनम् । तव च तत्र भवेद् बहुभावनोदय इति त्रितयं दुरितापहम् ॥९॥ १ छकः चतुरः । २ शिरसि शिखरे । ३ विभावः प्रभावः । ४ भविप्रतिबोधः, विमलशैलविभासनम्, भावनोदयश्च-एतत् त्रितयम् । ॥ ९४॥ 00000000000000000000000000000000000000000000000000 otoonwwwdo10000000000000000 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy