________________
पुण्डरीब
Soooooooox
शस्तसमस्तसरित-समुद्र-तीर्थोदकानि घोषणया। स्मरयन् प्रागभिषेकं छेकः शेषं विधिं कुर्यात् ॥२॥ (भरतानुसरणम्-अन्यैः कृतम्-) भरतचक्रधराचरितं च तद् भविकभोजन-दानमपि क्षिती।
सर्गः-३ सुकृतिभिर्विदधे निजशक्तितो नृपतिभिबहभिर्बहभावतः ॥३॥ (ऋषभसेनप्रश्नः स्फटिकाचले-) ४ ऋषभसेनगणः प्रथमोऽन्यदा ऋषभदेवविभुं प्रणिपत्य च। सविनयं स्फटिकाचलमूर्धनि सममपृच्छत केवलसंभवे । हे बाहुबलिप्रमुखाः प्रभो! यतिवरा अपि केवलिनोऽभवन् ।
प्रथमतः श्रिततीव्रतरवतः कथमहं न लभे परमं महः ? ॥५॥ बहुभवोपचितं दृढकेवलावरणनाम-कुकर्म मम प्रभो!।
व्रजति केन तपोविधिनाऽधुना रुचिरतीर्थभुवि क्व नु वा क्षयम् ॥६॥ (युगादिजिनो जगाद-) अथ जगाद युगादिजिनाधिपो विमलशैल इतोऽपरदिग्भुवि ।
ध्रुवमनन्तमुनीश्वरमुक्तिदो विमलताकलितोऽस्ति पुराऽपि यः ॥७॥४ १२ विमलशैलवरस्य शिरस्यहो ! गणपते ! तव तस्य समीयुषः ।
विमलता शिवसौख्यफलावलिप्रसवकल्पलताऽस्ति च भाविनी ॥८॥ ४ ४/पथि भविप्रतियोधविधायिनो विमलशैलविभावविभासनम् ।
तव च तत्र भवेद् बहुभावनोदय इति त्रितयं दुरितापहम् ॥९॥ १ छकः चतुरः । २ शिरसि शिखरे । ३ विभावः प्रभावः । ४ भविप्रतिबोधः, विमलशैलविभासनम्, भावनोदयश्च-एतत् त्रितयम् ।
॥ ९४॥
00000000000000000000000000000000000000000000000000
otoonwwwdo10000000000000000
Jain Education International
For Private & Personal use only
www.jainelibrary.org