SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जरिभम् पुण्डरीक सर्गः-३ YOOOOOOOOOOOO000000000000000000000 woMOOOO (श्रीपद्मप्रभ-मल्लिजिनौ-) पइयाऽऽहिता दुनिंगडे प्रमादेडभको वयं दुःखकदन्नमेव । प्रभो!ऽसि सौख्यामृतमात्तधाम ! भवे त्वदन्ता किमिदं न भलिः ॥९२ ॥ (श्रीसुपार्श्व-अरनाथौ-) श्रीवीतरागेन्द्र ! शिवश्रिया अंसुखा-ऽऽसुखाद्यल्पविकल्पभा-र! पाचे न तस्याऽक्षरणोऽहिना ना (?) श्वेवृन्दमातिष्ठति नव नाथ ! ॥ ९३ ॥ १ हे प्रभो ! हे आत्तधाम ! (प्राप्तज्योतीरूप !-धाम-शब्दः ज्योति:--पर्यायः-अकारान्तश्च) वयं भवे संसारे, प्रमादरूपे दुर्निगडे आहिताः सन्तः दुःखकदमकमेव अद्मक:-अद्मः (अद्म एव अद्मकः-स्वार्थिक:-कः) तत् त्वं पश्य । अस्य एतादृशस्य दुःखस्य प्रतीकाररूपं किमिदं सौख्यामृतमेव त्वदन्ता भलि:9 शस्त्रं न ? अर्थात् त्वत्समीपस्थितं सौख्यामृतमेव तस्य कष्टस्य छेदनाय भल्लिः पर्याप्ता । २ हे श्रीवीतरागेन्द्र | हे नाथ! हे असुख-आसुखाद्यल्प विकल्पभार ! त्वं शिवश्रिया विराजसे (असुखं दुःखम् , आसुखं संसारसुखम् ) तस्य वीतरागस्य पार्श्वे अहिना सर्पण सह अक्ष-रणो न-रुद्राक्ष-ध्वनिन (अन्ये देवा रुद्राक्षेण जापं जपन्ति, ससर्पाश्च) एवमेव तस्य पार्श्व श्ववृन्दमपि न आतिष्ठति (अन्येषां केषांचित् पूज्यतमानां निकटे श्ववृन्दमपि दृश्यते) अित्र 'श्ववृन्दम्' इत्यस्य उपरि गतो रेफ:-चित्रकाव्यार्थमेव प्रयुक्त इति गम्यते. नाऽत्र 'ना' शब्दार्थो गम्यते । 1000000000000oodrooooooooooooomne Jain Educatntematonal For Private & Personal Use Only Mainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy