________________
पुण्डरीक
सर्गः-३
00000000000000000000000000000000000000000
(श्रीअभिनन्दन-मिजिनौ-)
अरूपिणी नष्टगुणा शिवश्रीरेभिन्ना कदाप्यस्तरसा रसेन (!) नन्दप्रभावा भवतोच्चकामि
दमाश्रितास्तां जिन ! के न नेमुः ? ॥ ९० ॥ (श्रीसुमति-मुनिसुव्रतौ-)
न को मनोभूस्त्रिजगन्त्यमू-नि सुखाद् बबन्ध त्वरितं मनस्सु । मत्वेति हत्वा मन एव तीवं (!)
तिरोभवस्त्वं शुचिधर्मधातः ! ॥ ९१ ॥ १ हे जिन ! हे रसेन ! (रसानाम्-इनः स्वामी-रसेनः, तदामन्त्रणे) या शिवश्रीः, नष्टगुणा (रजस्-सत्त्वादिगुणरहितत्वेन, वा क्षायोपशमिकगुणहीनत्वेन, वा आत्मविशेषगुणाभावयुतत्वेन) अत एव भिन्ना, अस्तरसा, अरूपिणी च-एतादृशी अपि सा भवता (भवदाश्रिता सती) नन्दत्प्रभावा जाता-अत एव हे जिन ! तां शिवश्रियम्-उच्चकामिदमाश्रिताः के न नेमुः-सर्व एव उच्चकामिनः उच्चस्थानाभिलाषिणः, दमाश्रिता दमयुताः श्रमणाः नेमुः इत्यर्थः । अथवा 'रसेन' इति 8 ततीया-एकवचनम् । अथवा हे भिन्न ! लोकोत्तरत्वेन सर्वतः पृथग्भूत ! अकदापि-निरन्तरम् अस्तरसा-सहीना-इत्यादि पूर्ववत् । २ को मनोभः कामदेवः8 अमुनि त्रिजगन्ति अपि मनस्सु न बबन्ध-अपि तु सर्व एव त्वरितं बबन्ध, अत एव हे तीव्र | हे शुचिधर्मधात ! त्वं मन एव हत्वा तिरोऽभवः-अतस्त्वयि
न कदापि मनोभूसामर्थ्य प्रभवितुं प्रभु-इति । अथवा हे शुचिधर्मधातः ! त्वं तोत्रम्-एव मनो हत्वा इत्यादि प्राग्वत् । 'तीव्रम्' इति पक्षे अस्य चित्रकाव्यत्वेन "नानुस्वार-विसौ च चित्रभङ्गाय सम्मती" इति श्रीवाग्भटालंकारवचनत्वेन नात्र अनुस्वारः सन्नपि चित्रभर कति ।
For Private & Personal use only
ऊoooooorcordianmomdoodoo
Jain Educatiematonal
lolainelibrary.org