SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक सर्गः-३ 00000000000000000000000000000000000000000 (श्रीअभिनन्दन-मिजिनौ-) अरूपिणी नष्टगुणा शिवश्रीरेभिन्ना कदाप्यस्तरसा रसेन (!) नन्दप्रभावा भवतोच्चकामि दमाश्रितास्तां जिन ! के न नेमुः ? ॥ ९० ॥ (श्रीसुमति-मुनिसुव्रतौ-) न को मनोभूस्त्रिजगन्त्यमू-नि सुखाद् बबन्ध त्वरितं मनस्सु । मत्वेति हत्वा मन एव तीवं (!) तिरोभवस्त्वं शुचिधर्मधातः ! ॥ ९१ ॥ १ हे जिन ! हे रसेन ! (रसानाम्-इनः स्वामी-रसेनः, तदामन्त्रणे) या शिवश्रीः, नष्टगुणा (रजस्-सत्त्वादिगुणरहितत्वेन, वा क्षायोपशमिकगुणहीनत्वेन, वा आत्मविशेषगुणाभावयुतत्वेन) अत एव भिन्ना, अस्तरसा, अरूपिणी च-एतादृशी अपि सा भवता (भवदाश्रिता सती) नन्दत्प्रभावा जाता-अत एव हे जिन ! तां शिवश्रियम्-उच्चकामिदमाश्रिताः के न नेमुः-सर्व एव उच्चकामिनः उच्चस्थानाभिलाषिणः, दमाश्रिता दमयुताः श्रमणाः नेमुः इत्यर्थः । अथवा 'रसेन' इति 8 ततीया-एकवचनम् । अथवा हे भिन्न ! लोकोत्तरत्वेन सर्वतः पृथग्भूत ! अकदापि-निरन्तरम् अस्तरसा-सहीना-इत्यादि पूर्ववत् । २ को मनोभः कामदेवः8 अमुनि त्रिजगन्ति अपि मनस्सु न बबन्ध-अपि तु सर्व एव त्वरितं बबन्ध, अत एव हे तीव्र | हे शुचिधर्मधात ! त्वं मन एव हत्वा तिरोऽभवः-अतस्त्वयि न कदापि मनोभूसामर्थ्य प्रभवितुं प्रभु-इति । अथवा हे शुचिधर्मधातः ! त्वं तोत्रम्-एव मनो हत्वा इत्यादि प्राग्वत् । 'तीव्रम्' इति पक्षे अस्य चित्रकाव्यत्वेन "नानुस्वार-विसौ च चित्रभङ्गाय सम्मती" इति श्रीवाग्भटालंकारवचनत्वेन नात्र अनुस्वारः सन्नपि चित्रभर कति । For Private & Personal use only ऊoooooorcordianmomdoodoo Jain Educatiematonal lolainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy