SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पुण्डरीकश्रीअजित-पार्श्वनाथौ चरित्रम्. श्रीवीतरागाद्भुतमोह-ता....पा सर्गः-३ असंशयं जग्मुरकर्म पाई।। जिन ! त्वदास्यांशुसुधानिपाना तथा तव स्नात्रजलेन ना....थ ! ॥८॥ श्रीसंभव-नेमिनाथौ श्रीमन्जिन ! त्वां हृदि दुःखदूने संस्थाप्य यद्देव ! सुखीभवामि । भक्तिर्ममेयं न तु काऽपि नाना वर्णा कृपां ते जयतीह नाथ ! ॥ ८९ ॥ १ श्रीवीतराग ! पार्श्व ! अद्भुतमोह-तापाः त्वदास्यांशुसुधानिपानाः सन्तः -असंशयं अकर्म-निष्क्रियतां जग्मुः प्रापुः, तथा तव स्नात्रजलेन-अन्यत् सर्व 18 स्फुटमेव । २ अत्र पूर्वार्ध प्रततिम् । उत्तरार्धं तु-मम काऽपि भक्तिः, हे नाथ ! तव-ते-कृपां जयति-या न नान वर्णा -किन्तु एकरूपा-अखण्डा-इति यावत्। 8 ॥८ wonommonsoon.co.00000 00000000000000000000000000000000000000000000000000 0000000000000000000000 Jain Educat tema onal For Private & Personal use only wwithinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy