SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ సంద पुणपरीक सर्गः-३ c 1000000000000000000000000000 अष्टप्रकारमपि पूजनमष्टकर्मच्छेदाय तत्र विचकार स निर्विकारः ॥८॥ 8 आरात्रिकं दशविधत्रिकभाववेत्ता निर्माय स ध्रुवममायमन। नृनाथः । सन्माङ्गलिक्यविधये वरमाङ्गलिक्यदीपं प्रदीपसुकृतः कृतवान् कृतीशः ॥८॥ (श्रीवीतरागस्तवनम्-) अथो चतुर्विशतितीर्थर।ज-नामाक्षराद्यं भरताधिराजः । श्रीवीतरागरतवनं प्रधानं चक्रे विधायाऽऽत्म-मनोनिधानम् ॥८६॥ तथाहिः (श्रीऋषभ-महावीरो-) श्रीकेवलज्ञानविभैक..........धाम ! ऋते भवन्तं हृदयं दुरीहाँ। पदशत्रुजातादतिदुःखरा......वी भक्याऽऽगतोऽस्मीत्यथ रक्ष वीर! ॥ ८७॥ 000cococoncoconu0000 Soo000 0 000000000 १ मायारहितमनोयुतः । २ भवन्तं विना दुरीद्दा दुष्टा ईहा आगत्य हृदयं चित्तम् समलीकरोति-अपवित्रीकरोति-इति भावार्थः । ३ अतश्चाहम्षड्पुिसमूहात्-क्रोधादिकषायवर्गात् प्रस्तः सन् अतिदुःजरावी अतिदुःखरोदनशीलः भवत्या आगतः, अतो हे भगवन ! बीर ! अथ रक्ष-इति तत्त्वम् । ४॥ ८७।। Jain Educato International For Private & Personal Use Only wikjainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy