________________
సంద
पुणपरीक
सर्गः-३
c
1000000000000000000000000000
अष्टप्रकारमपि पूजनमष्टकर्मच्छेदाय तत्र विचकार स निर्विकारः ॥८॥ 8 आरात्रिकं दशविधत्रिकभाववेत्ता निर्माय स ध्रुवममायमन। नृनाथः ।
सन्माङ्गलिक्यविधये वरमाङ्गलिक्यदीपं प्रदीपसुकृतः कृतवान् कृतीशः ॥८॥ (श्रीवीतरागस्तवनम्-) अथो चतुर्विशतितीर्थर।ज-नामाक्षराद्यं भरताधिराजः ।
श्रीवीतरागरतवनं प्रधानं चक्रे विधायाऽऽत्म-मनोनिधानम् ॥८६॥ तथाहिः
(श्रीऋषभ-महावीरो-)
श्रीकेवलज्ञानविभैक..........धाम ! ऋते भवन्तं हृदयं दुरीहाँ। पदशत्रुजातादतिदुःखरा......वी भक्याऽऽगतोऽस्मीत्यथ रक्ष वीर! ॥ ८७॥
000cococoncoconu0000 Soo000
0 000000000
१ मायारहितमनोयुतः । २ भवन्तं विना दुरीद्दा दुष्टा ईहा आगत्य हृदयं चित्तम् समलीकरोति-अपवित्रीकरोति-इति भावार्थः । ३ अतश्चाहम्षड्पुिसमूहात्-क्रोधादिकषायवर्गात् प्रस्तः सन् अतिदुःजरावी अतिदुःखरोदनशीलः भवत्या आगतः, अतो हे भगवन ! बीर ! अथ रक्ष-इति तत्त्वम् । ४॥ ८७।।
Jain Educato International
For Private & Personal Use Only
wikjainelibrary.org