________________
चरित्रम्.
उषंसि देहविशोधनतो जवादधिजगाम सुमज्जनशालिकाम् ॥७७॥४ ॥८६॥ स्फटिकपीठनिविष्टममुं स्फुटप्रभजलैः प्रविमर्च सुगन्धिभिः।
सर्गः-३ गगनगा खयमेव सरापगा लपयति स्म गतस्मयमानसा ॥७८।।। जलकणप्रचयोऽलकलालितो गुरुरूंचे रुरुंचेऽस्य शिरःस्थितः।
विमलकामतरोरिव, शीर्षगः सुकृतबीजगणोऽस्य विधायकः ॥७९॥ विमलगागाजलं वलयाकृति खशिरसि प्रदधत् पृथुनि स्फुटम् ।
निजगदेऽविजनरयमीश्वरः प्रियतमां प्रबिभर्ति नु जाह्नवीम् ॥८॥ धवलगाइजलपतिमप्रभं प्रविदलत्कदलीदलकोमलम् । वसनयग्ममढौकयददभुतं नृपपतेः परिधानकृतेऽथ सा ।। 8
(महासादितीर्थेश्वराः समीयु:-) श्रीमत्प्रहास-वरदाम-सुमागधाख्य-तीर्थाधिपाः स्वपरिवारयुताः समग्राः।
चक्रेश्वरं च जिनपूजनबद्धबुद्धिं मत्वा समीयरमलान् प्रविधाय वेषान् ॥८२॥ 18 (श्रीजिनप्रतिमालपनादि-) जन्माभिषेकविधिमानपरासु सर्वदेवाङ्गनासु विलसन्मधुरस्वरासु॥
गीर्वाणवाक्यसुभगं शुभगन्धवारिपूरजिनलपनमेष चकार चक्री ॥८३ आनन्दतस्तदनु नन्दनचन्दनेन कृत्वा विलेपनमसौ विगतावलेपः।
१ प्रातः । २ पुस्तके प्रायः सर्वत्र एवं स्कटिक' स्थाने 'स्फुटिक' पाठः । ३ अलकैलालितः जलकणसमूहः । ४ महत्] शोभायै । ५ परोक्षकालरूपम्18 'रुच्' धातोः। ६ विस्तीर्ण शिरसि । ७ स्वजनैः-इत्यर्थः । ८ प्रभासादितीर्थनामानि जैनसंप्रदायप्रसिदानि । ९ अबलेपो गर्वः।
॥८६॥
000000000000000000000000000000000000000000000000
00000MARGOOOOOOOOOOOOOOOOOOOOOOOOO000000000000000
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org