SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. उषंसि देहविशोधनतो जवादधिजगाम सुमज्जनशालिकाम् ॥७७॥४ ॥८६॥ स्फटिकपीठनिविष्टममुं स्फुटप्रभजलैः प्रविमर्च सुगन्धिभिः। सर्गः-३ गगनगा खयमेव सरापगा लपयति स्म गतस्मयमानसा ॥७८।।। जलकणप्रचयोऽलकलालितो गुरुरूंचे रुरुंचेऽस्य शिरःस्थितः। विमलकामतरोरिव, शीर्षगः सुकृतबीजगणोऽस्य विधायकः ॥७९॥ विमलगागाजलं वलयाकृति खशिरसि प्रदधत् पृथुनि स्फुटम् । निजगदेऽविजनरयमीश्वरः प्रियतमां प्रबिभर्ति नु जाह्नवीम् ॥८॥ धवलगाइजलपतिमप्रभं प्रविदलत्कदलीदलकोमलम् । वसनयग्ममढौकयददभुतं नृपपतेः परिधानकृतेऽथ सा ।। 8 (महासादितीर्थेश्वराः समीयु:-) श्रीमत्प्रहास-वरदाम-सुमागधाख्य-तीर्थाधिपाः स्वपरिवारयुताः समग्राः। चक्रेश्वरं च जिनपूजनबद्धबुद्धिं मत्वा समीयरमलान् प्रविधाय वेषान् ॥८२॥ 18 (श्रीजिनप्रतिमालपनादि-) जन्माभिषेकविधिमानपरासु सर्वदेवाङ्गनासु विलसन्मधुरस्वरासु॥ गीर्वाणवाक्यसुभगं शुभगन्धवारिपूरजिनलपनमेष चकार चक्री ॥८३ आनन्दतस्तदनु नन्दनचन्दनेन कृत्वा विलेपनमसौ विगतावलेपः। १ प्रातः । २ पुस्तके प्रायः सर्वत्र एवं स्कटिक' स्थाने 'स्फुटिक' पाठः । ३ अलकैलालितः जलकणसमूहः । ४ महत्] शोभायै । ५ परोक्षकालरूपम्18 'रुच्' धातोः। ६ विस्तीर्ण शिरसि । ७ स्वजनैः-इत्यर्थः । ८ प्रभासादितीर्थनामानि जैनसंप्रदायप्रसिदानि । ९ अबलेपो गर्वः। ॥८६॥ 000000000000000000000000000000000000000000000000 00000MARGOOOOOOOOOOOOOOOOOOOOOOOOO000000000000000 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy