________________
SCHOROTO
पुण्डरीक-अथ पुरं समुपेत्य स चक्रभृत्-निजगृहस्य पुरो मणिधामनि ।
चरित्रम्. अनुपमेयममेयमहाविभुं जिनविभुं तमतिष्टपञ्चधी ॥८५॥
॥ सर्गः-३ (जाह्नवीसमागमनम्-) अवधितो भरतं किल जाह्नवी जिनवरार्चनसंगतमानसम्।।
समवगत्य भृशं मुदिता हृदि सुखशयानममुं समुपागमत् ॥७॥ (भरत-जाह्नवी-प्रियालाप:-) सरभसं भरतो भृशनीरजःकृतमनाः स्मितलोचननीरजः। ।
परिचितां च पुरा खपुरीस्थितां त्रिपथगाममरीमवदन्मुदा ॥७२॥ बहुतरादेयि ! ते दयिते ! कथं समयतो भवदागमनं बद।
किमु सहास्यमिहास्यसरोरुहं त्वमृतवर्षि विभर्षि दृशोर्मम ॥७३॥ इति निशम्य वचः प्रियतः प्रियं स्मितरुचा सह सा सहसाऽवदत् ।
__ अदयतो विषयोदयतो मया सुभग ! तत्र तदाऽसि निषेवितः ॥७४॥ ६ 8/नयनसोम! ततो मनसो मम त्वमसि विस्मृत एव कदापि न ।
अथ भवन्तमवेत्य जिनार्चनाच्छिवपथे प्रभवन्तमिहाऽऽगता ॥७॥ अजननाय पुनर्जननायक सुजिननायकमर्चय भावतः। अहमहर्निशमेव निषेवणं तव करोमि यथा विषयविना,
(गङ्गाकारितं भरतस्नानादि-) इति स चक्रपतिः शुचिजाह्नवी-वचनतोऽनलसो नल-सोमस्क् ।।
१ स्थापयांचक्राणः । २ रजोरहितम् नीरजः । ३ नीरजं-कमलम् । ४ बहुतराद्-अयि-इति विशेषः । ५ इह-आस्थसरोरुहम्-इति पदभङ्गः । ६ दया18 रहितातू-इति गम्यते । ७ जन्मरहितपद प्राप्तये। ८ आलस्यहीनः । ९ नलनरपतिवत् सोमरुचिः ।
॥ ८५
5000000000000000000000000000000000000000000000000000
S WAMARROROTOS
Jain Educatiematonal
For Private & Personal use only
rwaifainelibrary.org