SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम् सर्गः-३ OOOOOOOOOOOOOO (श्रीचन्द्रप्रभ-कुन्थुनाथौ-) चन्द्रो यथा नन्दति सर्वरौ कुं द्ववेत् तु चन्द्राइमचयोऽमृतं थु। प्रभो! तथा शान्तरसान्विता जना भवन्ति ते वाग्भिरनूनवित्पथ! ॥९४ ॥ (श्रीसुविधि-शान्तिनाथौ-) श्रीरज्जुबद्धा नृततिं दृढाशां सुमोह एष भ्रमयन्नरातिर । विभो! तवाग्रे तु नयेत् कदा-ना-ss धि-व्याधि वहिप्रशमेऽसि पाथः ॥९॥ 0000000000000ROORDAROO R १ पुस्तके तु चन्द्रो यथा नन्द ह सर्वकु' इति पाठः । यथा सर्वरी-शर्वरी-रात्री चन्द्रः, कुं पृथिवीं नन्दति, एवमेव चन्द्र श्मचयो यथा थु इव अमृतं द्रवेत् तथा हे प्रभो !, हे अनूनवित् !-सवित !, हे पथ ! मार्गरूप ! ते तव वाग्भिः-देशनाभिः, जनाः शान्त-रसान्विता भवन्ति । २ एष अरातिः सुमोहः श्रीरज्जुबां लक्ष्मीपाशवदाम, अत एव दृढाशा नृततिं भ्रमयन् कापि हे विभो ! तब अग्रे न न येत्-त्वं तु अधि-व्याधिवहिप्रशमे जलरूप:-असि (पाथः-जलम)। Tak ॥ ९१॥ Jain Education international For Private & Personal use only www.thelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy