________________
पुण्डरीक
चरित्रम्
सर्गः-३
OOOOOOOOOOOOOO
(श्रीचन्द्रप्रभ-कुन्थुनाथौ-)
चन्द्रो यथा नन्दति सर्वरौ कुं द्ववेत् तु चन्द्राइमचयोऽमृतं थु। प्रभो! तथा शान्तरसान्विता जना
भवन्ति ते वाग्भिरनूनवित्पथ! ॥९४ ॥ (श्रीसुविधि-शान्तिनाथौ-)
श्रीरज्जुबद्धा नृततिं दृढाशां सुमोह एष भ्रमयन्नरातिर । विभो! तवाग्रे तु नयेत् कदा-ना-ss धि-व्याधि वहिप्रशमेऽसि पाथः ॥९॥
0000000000000ROORDAROO
R
१ पुस्तके तु चन्द्रो यथा नन्द ह सर्वकु' इति पाठः । यथा सर्वरी-शर्वरी-रात्री चन्द्रः, कुं पृथिवीं नन्दति, एवमेव चन्द्र श्मचयो यथा थु इव अमृतं द्रवेत् तथा हे प्रभो !, हे अनूनवित् !-सवित !, हे पथ ! मार्गरूप ! ते तव वाग्भिः-देशनाभिः, जनाः शान्त-रसान्विता भवन्ति । २ एष अरातिः सुमोहः श्रीरज्जुबां लक्ष्मीपाशवदाम, अत एव दृढाशा नृततिं भ्रमयन् कापि हे विभो ! तब अग्रे न न येत्-त्वं तु अधि-व्याधिवहिप्रशमे जलरूप:-असि (पाथः-जलम)।
Tak
॥ ९१॥
Jain Education international
For Private & Personal use only
www.thelibrary.org