________________
4
-
0
20-5
हारिक
यत्र तत्तथाभूत । शब्दः पतितो बृहत्वाच्या बहुदिवसयोग्यसूत्र
आव० वैरखामिवक्तव्यता । 'अन्नाहि महिलाही त्यादि (२८९-१३ ), निकटगृहादिवर्तिनीभिरन्यस्त्रीभिरस्वामिमाताऽभि-नयाधिका
हिता-एनं दारक एतस्मै स्वभत्रे साधुवेषधारिणे 'उबिहेहित्ति समर्पय 'ततो कहिं नेहिइत्ति वैनं दारक त्वया अर्पितमसौहार वज्रादिटीप्पण दिनेष्यति ? ततो निर्गतिकत्वात्त्वामेव प्रतिपत्स्यत इति भावः । 'अहोधारं ति ( २९१-३), अहः सर्वमपि व्याप्य धारा-दू
चरितं ॥४२॥
तोयबिन्दुपरम्परालक्षणा यत्र तत्तथाभूतं । 'एन्तगपी त्यादि एयंतगंपि वृ०(२९१-१४), आगच्छन्तमप्यालापकमुद्घोषयन्नास्ते । 'सद्दपडियंति ( २९२-१), शब्दः पतितो बृहत्वाद्व्यापितया सर्वदिक्षु यस्यां सा तथा, बृहच्छब्देन नैषेधिकी |चक्रुरित्यर्थः । 'उस्सारकप्पो'त्ति ( २९२-१३), यत्रैकस्मिन्नेव दिने बहुदिवसयोग्यसूत्रस्य वाचना दीयते स उत्सारकल्पः । 'अम्मोग इयाए'त्ति (२९३-१५), अभिमुखो निर्गत इत्यर्थः । 'तडिउत्ति ( २९५-१२), अभिधानमेतत्तस्य । 'तुब्भे गहेह'त्ति ( २९५-१३), ग्रथयत तावत्पुष्पाणि यूयमित्यर्थः ॥ इत आर्यरक्षितचरितं-तेहिं पारदो'त्ति (२९५-१३), राजा स्वल्पपरिवार आसीदेवेन च पूर्वमेव बहवस्तापसा विकुर्विता आसन्नितिभावः । 'तंपी'ति (३००-१२), तस्य गृहं वदनं-तोरणमाला 'अग्घेण'त्ति ( ३००-१३ ), अक्षतपात्रवस्त्रादिना 'पजेणं ति प्रशस्तकुसुममिश्रजलादिना 'तेवि सुविणय'मित्यादि, (३०२-९) यथा-वैरस्वामिन्यध्ययनार्थमागते भद्रगुप्ताचार्याः क्षीरभृतनिजपतनहकमागन्तुकेन पीतं ददृशुस्तथा वैरस्वाम्यपि स्वप्नमद्राक्षीत् , केवलं तेन किञ्चिदुद्धरितं क्षीरं दृष्टं यथा च भद्र
॥४२॥ गुप्ताचार्यैः स्वप्नार्थः परिणमितस्तथा एभिरपीत्यर्थः। 'अजवइरा भणंती'त्यादि (३०२-१४ ) वैरस्वामिना आर्यरक्षित उक्तः-कुरु त्वं, किमित्याह-'जइतं'ति, ननु जविकं किमुच्यत इत्याह-'एअंपरिकम्मं एयरस'ति यथा श्रीधरादि
Jain Education
na
For Private & Personal Use Only
Rrjainelibrary.org